Gved-s, 2.001.02c tv? àza/ô< Tvm?XvrIyis ä/üa cais?

69
1 ——— \Gved-s< ihta m{fl 2 —— Ågveda-SaàhitäMaëòala 2 2.001.01a Tvm?¶e/ *uiÉ/STvma?zuzu/]i[/STvm/Ñ(STvmZm?n/Spir?, 2.001.01c Tv< vne?_y/STvmae;? xI_y/STv< n&/[a< n&?pte jayse/ zuic?>. 2.001.01a tvam a×gneÞ dyubhiÞs tvam ä×çuçuÞkñaëiÞs tvam aÞ dbhyas tvam açma× naÞs pari× | 2.001.01c tvaà vane×bhyaÞs tvam oña×dhébhyaÞs tvaà nåÞëäà nå×pate jäyaseÞ çuci×ù || 2.001.02a tva?¶e hae/Ç< tv? pae/ Çm&/iTvy/< tv? ne/ò+ < Tvm/i¶†?tay/t>, 2.001.02c tv? àza/ô< Tvm?XvrIyis ä/ üa cais? g&/hp?ití nae/ dme?. 2.001.02a tavä×gne hoÞtraà tava× poÞtram åÞtviyaÞà tava× neÞñöraà tvam aÞgnid å×täyaÞtaù | 2.001.02c tava× praçäÞstraà tvam a×dhvaréyasi braÞhmä cäsi× gåÞhapa×tiç ca noÞ dame× || 2.001.03a Tvm?¶/ #NÔae? v&;/É> s/tam?is/ Tv< iv:[u?ééga/yae n?m/Sy?>, 2.001.03c Tv< ä/üa r?iy/ivÓ+? ü[Spte/ Tv< iv?xtR> scse/ pu r?<Xya. 2.001.03a tvam a×gnaÞ indro× våñaÞbhaù saÞtäm a×siÞ tvaà viñëu×r urugäÞyo na× maÞ sya×ù | 2.001.03c tvam braÞhmä ra×yiÞvid bra×hmaëas pateÞ tvaà vi×dhartaù sacaseÞ pura×ndhyä || 2.001.04a Tvm?¶e/ raja/ vé?[ae x&/tì?t/STv< im/Çae É? vis d/Sm $f(? >, 2.001.04c Tvm?yR/ma sTp? it/yRSy? s/MÉuj/< Tvm<zae? iv/dwe? dev Éaj/yu>. 2.001.04a tvam a×gneÞ räjäÞ varu×ëo dhåÞtavra×taÞs tvam miÞtro bha×vasi daÞ sma éòya×ù | 2.001.04c tvam a×ryaÞmä satpa×tiÞr yasya× saÞmbhujaÞà tvam aàço× viÞdathe× deva bhäjaÞyuù || 2.001.05a Tvm?¶e/ Tvòa? ivx/te su/vIyR/< tv/ ¶avae? imÇmh> sja/Ty?m!, 2.001.05c Tvma?zu/hema? rir;e/ SvZVy/< Tv< n/ra< zxaeR? Ais puê/vsu?>. 2.001.05a tvam a×gneÞ tvañöä× vidhaÞte suÞvéryaÞà tavaÞ gnävo× mitramahaù sajäÞtya×m | 2.001.05c tvam ä×çuÞhemä× rariñeÞ svaçvyaÞà tvaà naÞ räà çardho× asi purüÞvasu×ù || 2.001.06a Tvm?¶e é/Ôae Asu?rae m/hae id/vSTv< zxaeR/ maé?t< p&/] $?iz;e, 2.001.06c Tv< vatE?ré/[EyaR?is z<g/ySTv< pU /;a iv?x/t> pa?is/ nu Tmna?.

Transcript of Gved-s, 2.001.02c tv? àza/ô< Tvm?XvrIyis ä/üa cais?

  • 1

    ——— \Gved-s.

    2.001.01a tvam a×gneÞ dyubhiÞs tvam ä×çuçuÞkñaëiÞs tvam aÞdbhyas tvam açma×naÞs pari× |

    2.001.01c tvaà vane×bhyaÞs tvam oña×dhébhyaÞs tvaà nåÞëäà nå×pate jäyaseÞ çuci×ù ||

    2.001.02a tva?¶e hae/Ç< tv? pae/Çm&/iTvy/< tv? ne/ò+< Tvm/i¶†?tay/t>,

    2.001.02c tv? àza/ô< Tvm?XvrIyis ä/üa cais? g&/hp?ití nae/ dme?.

    2.001.02a tavä×gne hoÞtraà tava× poÞtram åÞtviyaÞà tava× neÞñöraà tvam aÞgnid å×täyaÞtaù |

    2.001.02c tava× praçäÞstraà tvam a×dhvaréyasi braÞhmä cäsi× gåÞhapa×tiç ca noÞ dame× ||

    2.001.03a Tvm?¶/ #NÔae? v&;/É> s/tam?is/ Tv< iv:[u?ééga/yae n?m/Sy?>,

    2.001.03c Tv< ä/üa r?iy/ivÓ+?ü[Spte/ Tv< iv?xtR> scse/ pur?,

    2.001.04c Tvm?yR/ma sTp?it/yRSy? s/MÉuj/< Tvm.

    2.001.04a tvam a×gneÞ räjäÞ varu×ëo dhåÞtavra×taÞs tvam miÞtro bha×vasi daÞsma éòya×ù |

    2.001.04c tvam a×ryaÞmä satpa×tiÞr yasya× saÞmbhujaÞà tvam aàço× viÞdathe× deva bhäjaÞyuù ||

    2.001.05a Tvm?¶e/ Tvòa? ivx/te su/vIyR/< tv/ ¶avae? imÇmh> sja/Ty?m!,

    2.001.05c Tvma?zu/hema? rir;e/ SvZVy/< Tv< n/ra< zxaeR? Ais puê/vsu?>.

    2.001.05a tvam a×gneÞ tvañöä× vidhaÞte suÞvéryaÞà tavaÞ gnävo× mitramahaù sajäÞtya×m |

    2.001.05c tvam ä×çuÞhemä× rariñeÞ svaçvyaÞà tvaà naÞräà çardho× asi purüÞvasu×ù ||

    2.001.06a Tvm?¶e é/Ôae Asu?rae m/hae id/vSTv< zxaeR/ maé?t< p&/] $?iz;e,

    2.001.06c Tv< vatE?ré/[EyaR?is z pa?is/ nu Tmna?.

  • 2

    2.001.06a tvam a×gne ruÞdro asu×ro maÞho diÞvas tvaà çardhoÞ märu×tam påÞkña é×çiñe |

    2.001.06c tvaà vätai×r aruÞëair yä×si çaìgaÞyas tvam püÞñä vi×dhaÞtaù pä×siÞ nu tmanä× ||

    2.001.07a Tvm?¶e Ôiv[ae/da A?r/ s?iv/ta r?Æ/xa A?is,

    2.001.07c Tv< Égae? n&pte/ vSv? $iz;e/ Tv< pa/yudRme/ ySte=iv?xt!.

    2.001.07a tvam a×gne draviëoÞdä a×raÞìkåteÞ tvaà deÞvaù sa×viÞtä ra×tnaÞdhä a×si |

    2.001.07c tvam bhago× nåpateÞ vasva× éçiñeÞ tvam päÞyur dameÞ yas te 'vi×dhat ||

    2.001.08a Tvam?¶e/ dm/ Aa iv/Zpit/< ivz/STva< raja?n< suiv/dÇ?m&Ãte,

    2.001.08c Tv< ivña?in SvnIk pTyse/ Tv< s/höa?i[ z/ta dz/ àit?.

    2.001.08a tväm a×gneÞ damaÞ ä viÞçpatiÞà viçaÞs tväà räjä×naà suviÞdatra×m åïjate |

    2.001.08c tvaà viçvä×ni svanéka patyaseÞ tvaà saÞhasrä×ëi çaÞtä daçaÞ prati× ||

    2.001.09a Tvam?¶e ip/tr?im/iòiÉ/nRr/STva< æa/Çay/ zMya? tnU/éc?m!,

    2.001.09c Tv< pu/Çae É?vis/ ySte=iv?x/Åv< soa? su/zev?> paSya/x&;?>.

    2.001.09a tväm a×gne piÞtara×m iÞñöibhiÞr naraÞs tväm bhräÞträyaÞ çamyä× tanüÞruca×m |

    2.001.09c tvam puÞtro bha×vasiÞ yas te 'vi×dhaÞt tvaà sakhä× suÞçeva×ù päsy äÞdhåña×ù ||

    2.001.10a Tvm?¶ \/Éura/ke n?m/Sy1/?STv< vaj?Sy ]u/mtae? ra/y $?iz;e,

    2.001.10c Tv< iv Éa/Synu? di] da/vne/ Tv< iv/iz]u?ris y/}ma/tin?>.

    2.001.10a tvam a×gna åÞbhur äÞke na×maÞsya1Þ×s tvaà väja×sya kñuÞmato× räÞya é×çiñe |

    2.001.10c tvaà vi bhäÞsy anu× dakñi däÞvaneÞ tvaà viÞçikñu×r asi yaÞjïam äÞtani×ù ||

    2.001.11a Tvm?¶e/ Aid?itdeRv da/zu;e/ Tv< haeÇa/ Éar?tI vxRse ig/ra,

    2.001.11c Tvim¦a? z/tih?mais/ d]?se/ Tv< v&?Ç/ha v?supte/ sr?SvtI.

    2.001.11a tvam a×gneÞ adi×tir deva däÞçuñeÞ tvaà hoträÞ bhära×té vardhase giÞrä |

    2.001.11c tvam iøä× çaÞtahi×mäsiÞ dakña×seÞ tvaà vå×traÞhä va×supateÞ sara×svaté ||

    2.001.12a Tvm?¶e/ suÉ&?t %Ä/m< vy/Stv? Spa/heR v[R/ Aa s/,

    2.001.12c Tv< vaj?> à/tr?[ae b&/hÚ?is/ Tv< r/iybR?÷/lae iv/ñt?Sp&/wu>.

    2.001.12a tvam a×gneÞ subhå×ta uttaÞmaà vayaÞs tava× späÞrhe varëaÞ ä saÞndåçiÞ çriya×ù |

    2.001.12c tvaà väja×ù praÞtara×ëo båÞhann a×siÞ tvaà raÞyir ba×huÞlo viÞçvata×s påÞthuù ||

  • 3

    2.001.13a Tvam?¶ Aaid/Tyas? Aa/Sy SvdNt Aasu/it< Tv< gÉaeR? vI/éxa?< ji};e/ zuic?>.

    2.001.14a tve a×gneÞ viçve× aÞmåtä×so aÞdruha× äÞsä deÞvä haÞvir a×daÞnty ähu×tam |

    2.001.14c tvayäÞ martä×saù svadanta äsuÞtià tvaà garbho× véÞrudhä×à jajïiñeÞ çuci×ù ||

    2.001.15a Tv< taNs< c/ àit? cais m/Jmna¶e? sujat/ à c? dev irCyse,

    2.001.15c p&/]ae ydÇ? mih/na iv te/ Éuv/dnu/ *ava?p&iw/vI raed?sI %/Ée.

    2.001.15a tvaà tän saà caÞ prati× cäsi maÞjmanägne× sujätaÞ pra ca× deva ricyase |

    2.001.15c påÞkño yad atra× mahiÞnä vi teÞ bhuvaÞd anuÞ dyävä×påthiÞvé roda×sé uÞbhe ||

    2.001.16a ye Stae/t&_yae/ gaeA?¢a/mñ?pezs/m¶e? ra/itmu?ps&/jiNt? sU/ry?>,

    2.001.16c A/SmaÂ/ ta~í/ à ih nei;/ vSy/ Aa b&/hÖ?dem iv/dwe? su/vIra?>.

    2.001.16a ye stoÞtåbhyoÞ goa×gräÞm açva×peçasaÞm agne× räÞtim u×pasåÞjanti× süÞraya×ù |

    2.001.16c aÞsmäï caÞ täðç caÞ pra hi neñiÞ vasyaÞ ä båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.002.01a y/}en? vxRt ja/tve?dsm/i¶< y?jXv< h/iv;a/ tna? ig/ra,

    2.002.01c s/im/xa/n< su?à/ys/< Sv?[Rr< *u/]< haeta?r< v&/jne?;u xU/;Rd?m!.

    2.002.01a yaÞjïena× vardhata jäÞtave×dasam aÞgnià ya×jadhvaà haÞviñäÞ tanä× giÞrä |

    2.002.01c saÞmiÞdhäÞnaà su×praÞyasaÞà sva×rëaraà dyuÞkñaà hotä×raà våÞjane×ñu dhüÞrñada×m ||

    2.002.02a A/iÉ Tva/ n´I?é/;sae? vvaiz/re=¶e? v/Ts< n Svs?re;u xe/nv?>,

    2.002.02c id/v #/ved?r/itmaRnu?;a yu/ga ]pae? Éais puévar s/.

    2.002.02a aÞbhi tväÞ nakté×r uÞñaso× vaväçiÞre 'gne× vaÞtsaà na svasa×reñu dheÞnava×ù |

    2.002.02c diÞva iÞved a×raÞtir mänu×ñä yuÞgä kñapo× bhäsi puruvära saÞàyata×ù ||

    2.002.03a t< de/va bu/×e rj?s> su/d

  • 4

    2.002.03c rw?imv/ ve*?< zu/³zae?ic;m/i¶< im/Ç< n i]/it;u? à/z,

    2.002.04c p&ZNya?> pt/r< ic/ty?Ntm/]iÉ?> pa/wae n pa/yu< jn?sI %/Ée Anu?.

    2.002.04a tam uÞkñamä×ëaÞà raja×siÞ sva ä dame× caÞndram i×va suÞruca×à hväÞra ä da×dhuù |

    2.002.04c påçnyä×ù pataÞraà ciÞtaya×ntam aÞkñabhi×ù päÞtho na päÞyuà jana×sé uÞbhe anu× ||

    2.002.05a s haeta/ ivñ/< pir? ÉUTvXv/r< tmu? h/VyEmRnu?; \Ãte ig/ra,

    2.002.05c ih/ir/iz/àae v&?xsa/nasu/ jÉuR?r/Î(aEnR St&iÉ?iíty/Ôaed?sI/ Anu?.

    2.002.05a sa hotäÞ viçvaÞm pari× bhütv adhvaÞraà tam u× haÞvyair manu×ña åïjate giÞrä |

    2.002.05c hiÞriÞçiÞpro vå×dhasäÞnäsuÞ jarbhu×raÞd dyaur na ståbhi×ç citayaÞd roda×séÞ anu× ||

    2.002.06a s nae? re/vTs?imxa/n> Sv/Stye? s k«[u:v suiv/tay/ raed?sI/ A¶e? h/Vya mnu?;ae dev vI/tye?.

    2.002.06a sa no× reÞvat sa×midhäÞnaù svaÞstaye× sandadaÞsvän raÞyim aÞsmäsu× dédihi |

    2.002.06c ä na×ù kåëuñva suviÞtäyaÞ roda×séÞ agne× haÞvyä manu×ño deva véÞtaye× ||

    2.002.07a da nae? A¶e b&h/tae da> s?h/iö[ae? Ê/rae n vaj/< ïuTya/ Apa? v&ix,

    2.002.07c àacI/ *ava?p&iw/vI äü?[a k«ix/ Sv1/?[R zu/³mu/;sae/ iv id?*ut>.

    2.002.07a dä no× agne båhaÞto däù sa×haÞsriëo× duÞro na väjaÞà çrutyäÞ apä× vådhi |

    2.002.07c präcéÞ dyävä×påthiÞvé brahma×ëä kådhiÞ sva1Þ×r ëa çuÞkram uÞñasoÞ vi di×dyutaù ||

    2.002.08a s #?xa/n %/;sae/ raMya/ Anu/ Sv1/?[R dI?dedé/;e[? Éa/nuna?,

    2.002.08c haeÇa?iÉr/i¶mRnu?;> SvXv/rae raja? iv/zamit?iw/íaé?ra/yve?.

    2.002.08a sa i×dhäÞna uÞñasoÞ rämyäÞ anuÞ sva1Þ×r ëa dé×ded aruÞñeëa× bhäÞnunä× |

    2.002.08c hoträ×bhir aÞgnir manu×ñaù svadhvaÞro räjä× viÞçäm ati×thiÞç cäru×r äÞyave× ||

    2.002.09a @/va nae? A¶e A/m&te?;u pUVyR/ xI:pI?pay b&/hiÎ?ve;u/ manu?;a,

    2.002.09c Êha?na xe/nuv&R/jne?;u ka/rve/ Tmna? z/itn?< pué/êp?im/;i[?.

    2.002.09a eÞvä no× agne aÞmåte×ñu pürvyaÞ dhéñ pé×päya båÞhaddi×veñuÞ mänu×ñä |

  • 5

    2.002.09c duhä×nä dheÞnur våÞjane×ñu käÞraveÞ tmanä× çaÞtina×m puruÞrüpa×m iÞñaëi× ||

    2.002.10a v/ym?¶e/ AvR?ta va su/vIyR/< äü?[a va ictyema/ jna/~ Ait?,

    2.002.10c A/Smak?< *u/çmix/ pÂ? k«/iò;U/½a Sv1/?[R zu?zucIt Ê/òr?m!.

    2.002.10a vaÞyam a×gneÞ arva×tä vä suÞvéryaÞm brahma×ëä vä citayemäÞ janäÞð ati× |

    2.002.10c aÞsmäka×à dyuÞmnam adhiÞ païca× kåÞñöiñüÞccä sva1Þ×r ëa çu×çucéta duÞñöara×m ||

    2.002.11a s nae? baeix shSy à/z,

    2.002.11c ym?¶e y/}mu?p/yiNt? va/ijnae/ inTye? tae/ke dI?id/va Syam te Stae/tarae? A¶e sU/ry?í/ zmR?i[,

    2.002.12c vSvae? ra/y> pu?éí/NÔSy/ ÉUy?s> à/jav?t> Svp/TySy? ziGx n>.

    2.002.12a uÞbhayä×so jätavedaù syäma te stoÞtäro× agne süÞraya×ç caÞ çarma×ëi |

    2.002.12c vasvo× räÞyaù pu×ruçcaÞndrasyaÞ bhüya×saù praÞjäva×taù svapaÞtyasya× çagdhi naù ||

    2.002.13a ye Stae/t&_yae/ gaeA?¢a/mñ?pezs/m¶e? ra/itmu?ps&/jiNt? sU/ry?>,

    2.002.13c A/SmaÂ/ ta~í/ à ih nei;/ vSy/ Aa b&/hÖ?dem iv/dwe? su/vIra?>.

    2.002.13a ye stoÞtåbhyoÞ goa×gräÞm açva×peçasaÞm agne× räÞtim u×pasåÞjanti× süÞraya×ù |

    2.002.13c aÞsmäï caÞ täðç caÞ pra hi neñiÞ vasyaÞ ä båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.003.01a sim?Ïae A/i¶inRih?t> p&iw/Vya< à/Tyi'œvña?in/ Éuv?naNySwat!,

    2.003.01c haeta? pav/k> à/idv?> sume/xa de/vae de/vaNy?jTv/i¶rhR?n!.

    2.003.01a sami×ddho aÞgnir nihi×taù påthiÞvyäm praÞtyaì viçvä×niÞ bhuva×näny asthät |

    2.003.01c hotä× pävaÞkaù praÞdiva×ù sumeÞdhä deÞvo deÞvän ya×jatv aÞgnir arha×n ||

    2.003.02a nra/z àit/ xama?Ny/ÃiNt/öae idv/> àit? m/ûa Sv/icR>,

    2.003.02c "&/t/àu;a/ mn?sa h/Vymu/NdNmU/xRNy/}Sy/ sm?n´… de/van!.

    2.003.02a naräÞçaàsaÞù pratiÞ dhämä×ny aÞïjan tiÞsro divaÞù prati× maÞhnä svaÞrciù |

    2.003.02c ghåÞtaÞpruñäÞ mana×sä haÞvyam uÞndan müÞrdhan yaÞjïasyaÞ sam a×naktu deÞvän ||

  • 6

    2.003.03a $/i¦/tae A?¶e/ mn?sa nae/ AhR?Nde/vaNy?i]/ manu?;a/TpUvaeR? A/*,

    2.003.03c s Aa v?h m/éta/< zxaeR/ ACyu?t/imNÔ?< nrae bihR/;d?< yjXvm!.

    2.003.03a éÞøiÞto a×gneÞ mana×sä noÞ arha×n deÞvän ya×kñiÞ mänu×ñäÞt pürvo× aÞdya |

    2.003.03c sa ä va×ha maÞrutäÞà çardhoÞ acyu×taÞm indra×à naro barhiÞñada×à yajadhvam ||

    2.003.04a dev? bihR/vRxR?man< su/vIr?< StI/[¡ ra/ye su/Ér/< ve*/Syam!,

    2.003.04c "&/tena/´< v?sv> sIdte/d< ivñe? deva AaidTya y/i}ya?s>.

    2.003.04a deva× barhiÞr vardha×mänaà suÞvéra×à stéÞrëaà räÞye suÞbharaÞà vedy aÞsyäm |

    2.003.04c ghåÞtenäÞktaà va×savaù sédateÞdaà viçve× devä ädityä yaÞjïiyä×saù ||

    2.003.05a iv ï?yNtamuivR/ya ø/yma?na/ Öarae? de/vI> su?àay/[a nmae?iÉ>,

    2.003.05c Vyc?SvtI/ivR à?wNtamju/yaR v[R?< puna/na y/zs?< su/vIr?m!.

    2.003.05a vi çra×yantäm urviÞyä hüÞyamä×näÞ dväro× deÞvéù su×präyaÞëä namo×bhiù |

    2.003.05c vyaca×svatéÞr vi pra×thantäm ajuÞryä varëa×m punäÞnä yaÞçasa×à suÞvéra×m ||

    2.003.06a sa/Xvpa?

  • 7

    2.003.09c à/ja< Tvòa/ iv :y?tu/ naiÉ?m/Sme Awa? de/vana/mPye?tu/ paw?>.

    2.003.09a piÞçaìga×rüpaù suÞbharo× vayoÞdhäù çruÞñöé véÞro jä×yate deÞvakä×maù |

    2.003.09c praÞjäà tvañöäÞ vi ñya×tuÞ näbhi×m aÞsme athä× deÞvänäÞm apy e×tuÞ pätha×ù ||

    2.003.10a vn/Spit?rvs&/jÚup? Swad/i¶hR/iv> sU?dyait/ à xI/iÉ>,

    2.003.10c iÇxa/ sm?´< nytu àja/nNde/ve_yae/ dEVy?> zim/taep? h/Vym!.

    2.003.10a vanaÞspati×r avasåÞjann upa× sthäd aÞgnir haÞviù sü×dayätiÞ pra dhéÞbhiù |

    2.003.10c tridhäÞ sama×ktaà nayatu prajäÞnan deÞvebhyoÞ daivya×ù çamiÞtopa× haÞvyam ||

    2.003.11a "&/t< im?im]e "&/tm?Sy/ yaein?"&R/te iï/tae "&/tMv?Sy/ xam?,

    2.003.11c A/nu/:v/xma v?h ma/dy?Sv/ Svaha?k«t< v&;É vi] h/Vym!.

    2.003.11a ghåÞtam mi×mikñe ghåÞtam a×syaÞ yoni×r ghåÞte çriÞto ghåÞtam v a×syaÞ dhäma× |

    2.003.11c aÞnuÞñvaÞdham ä va×ha mäÞdaya×svaÞ svähä×kåtaà våñabha vakñi haÞvyam ||

    2.004.01a ÷/ve v?> su/*aeTma?n< suv&/i´< iv/zam/i¶mit?iw< suà/ys?m!,

    2.004.01c im/Ç #?v/ yae id?ix/;aYyae/ ÉUÎe/v Aade?ve/ jne? ja/tve?da>.

    2.004.01a huÞve va×ù suÞdyotmä×naà suvåÞktià viÞçäm aÞgnim ati×thià supraÞyasa×m |

    2.004.01c miÞtra i×vaÞ yo di×dhiÞñäyyoÞ bhüd deÞva äde×veÞ jane× jäÞtave×däù ||

    2.004.02a #/m< iv/xNtae? A/pa< s/xSwe? iÖ/tad?xu/É&Rg?vae iv/úva/3/?yae>,

    2.004.02c @/; ivña?Ny/_y?Stu/ ÉUma? de/vana?m/i¶r?r/itjIR/rañ?>.

    2.004.02a iÞmaà viÞdhanto× aÞpäà saÞdhasthe× dviÞtäda×dhuÞr bhåga×vo viÞkñv äÞ3Þ×yoù |

    2.004.02c eÞña viçvä×ny aÞbhy a×stuÞ bhümä× deÞvänä×m aÞgnir a×raÞtir jéÞräçva×ù ||

    2.004.03a A/i¶< de/vasae/ manu?;I;u iv/]u ià/y< xu?> ]e/:yNtae/ n im/Çm!,

    2.004.03c s dI?dyÊz/tIêMyaR/ Aa d/]aYyae/ yae daSv?te/ dm/ Aa.

    2.004.03a aÞgnià deÞväsoÞ mänu×ñéñu viÞkñu priÞyaà dhu×ù kñeÞñyantoÞ na miÞtram |

    2.004.03c sa dé×dayad uçaÞtér ürmyäÞ ä daÞkñäyyoÞ yo däsva×teÞ damaÞ ä ||

    2.004.04a A/Sy r/{va SvSye?v pu/iò> s,

    2.004.04c iv yae Éir?æ/dae;?xI;u ij/þamTyae/ n rWyae? daexvIit/ vara?n!.

  • 8

    2.004.04a aÞsya raÞëvä svasye×va puÞñöiù sandå×ñöir asya hiyäÞnasyaÞ dakño×ù |

    2.004.04c vi yo bhari×bhraÞd oña×dhéñu jiÞhväm atyoÞ na rathyo× dodhavétiÞ värä×n ||

    2.004.05a Aa yNme/ A_v?< v/nd/> pn?Ntae/izG_yae/ naim?mIt/ v[R?m!,

    2.004.05c s ic/Çe[? icikte/ r.

    2.004.06a ä yo vanä× tätåñäÞëo na bhätiÞ vär ëa paÞthä rathye×va svänét |

    2.004.06c kåÞñëädhväÞ tapü× raÞëvaç ci×ketaÞ dyaur i×vaÞ smaya×mänoÞ nabho×bhiù ||

    2.004.07a s yae VySwa?d/iÉ d]?Ê/vI¡ p/zunERit? Sv/yurgae?pa>,

    2.004.07c A/i¶> zae/ic:ma?~ At/saNyu/:[Nk«/:[Vy?iwrSvdy/Ú ÉUm?.

    2.004.07a sa yo vy asthä×d aÞbhi dakña×d uÞrvém paÞçur naiti× svaÞyur ago×päù |

    2.004.07c aÞgniù çoÞciñmä×ð ataÞsäny uÞñëan kåÞñëavya×thir asvadayaÞn na bhüma× ||

    2.004.08a nU te/ pUvR/Syav?sae/ AxI?taE t&/tIye? iv/dwe/ mNm? z,

    2.004.09c su/vIra?sae AiÉmait/;ah/> SmTsU/ir_yae? g&[/te tÖyae? xa>.

    2.004.09a tvayäÞ yathä× gåtsamaÞdäso× agneÞ guhä× vaÞnvantaÞ upa×räð aÞbhi ñyuù |

    2.004.09c suÞvérä×so abhimätiÞñähaÞù smat süÞribhyo× gåëaÞte tad vayo× dhäù ||

    2.005.01a haeta?jinò/ cet?n> ip/ta ip/t&_y? ^/tye?,

    2.005.01c à/y]/ÃeNy/< vsu? z/kem? va/ijnae/ ym?m!.

    2.005.01a hotä×janiñöaÞ ceta×naù piÞtä piÞtåbhya× üÞtaye× |

    2.005.01c praÞyakñaÞï jenyaÞà vasu× çaÞkema× väÞjinoÞ yama×m ||

  • 9

    2.005.02a Aa yiSm?Ns/Ý r/Zmy?St/ta y/}Sy? ne/tir?,

    2.005.02c m/nu/:vÎEVy?mò/m< paeta/ ivñ/< tid?Nvit.

    2.005.02a ä yasmi×n saÞpta raÞçmaya×s taÞtä yaÞjïasya× neÞtari× |

    2.005.02c maÞnuÞñvad daivya×m añöaÞmam potäÞ viçvaÞà tad i×nvati ||

    2.005.03a d/x/Nve va/ ydI/mnu/ vaec/Ó+üa?i[/ veé/ tt!,

    2.005.03c pir/ ivña?in/ kaVya? ne/imí/³im?vaÉvt!.

    2.005.03a daÞdhaÞnve väÞ yad éÞm anuÞ vocaÞd brahmä×ëiÞ ver uÞ tat |

    2.005.03c pariÞ viçvä×niÞ kävyä× neÞmiç caÞkram i×väbhavat ||

    2.005.04a sa/k< ih zuic?na/ zuic?> àza/Sta ³tu/naj?in,

    2.005.04c iv/Öa~ A?Sy ì/ta Øu/va v/ya #/vanu? raehte.

    2.005.04a säÞkaà hi çuci×näÞ çuci×ù praçäÞstä kratuÞnäja×ni |

    2.005.04c viÞdväð a×sya vraÞtä dhruÞvä vaÞyä iÞvänu× rohate ||

    2.005.05a ta A?Sy/ v[R?ma/yuvae/ neòu?> scNt xe/nv?>,

    2.005.05c k…/iviÄ/s&_y/ Aa vr/< Svsa?rae/ ya #/d< y/yu>.

    2.005.05a tä a×syaÞ varëa×m äÞyuvoÞ neñöu×ù sacanta dheÞnava×ù |

    2.005.05c kuÞvit tiÞsåbhyaÞ ä varaÞà svasä×roÞ yä iÞdaà yaÞyuù ||

    2.005.06a ydI? ma/tuép/ Svsa? "&/t< Ér/NTyiSw?t,

    2.005.06c tasa?mXv/yuRrag?taE/ yvae? v&/òIv? maedte.

    2.005.06a yadé× mäÞtur upaÞ svasä× ghåÞtam bharaÞnty asthi×ta |

    2.005.06c täsä×m adhvaÞryur äga×tauÞ yavo× våÞñöéva× modate ||

    2.005.07a Sv> Svay/ xay?se k«[u/tam&/iTvg&/iTvj?m!,

    2.005.07c Staem?< y/}< cadr?< v/nema? rir/ma v/ym!.

    2.005.07a svaù sväyaÞ dhäya×se kåëuÞtäm åÞtvig åÞtvija×m |

    2.005.07c stoma×à yaÞjïaà cäd ara×à vaÞnemä× rariÞmä vaÞyam ||

    2.005.08a ywa? iv/Öa~ Ar/< kr/iÖñe?_yae yj/te_y?>,

  • 10

    2.005.08c A/ym?¶e/ Tve Aip/ y< y/}< c?k«/ma v/ym!.

    2.005.08a yathä× viÞdväð araÞà karaÞd viçve×bhyo yajaÞtebhya×ù |

    2.005.08c aÞyam a×gneÞ tve apiÞ yaà yaÞjïaà ca×kåÞmä vaÞyam ||

    2.006.01a #/ma< me? A¶e s/imx?im/mamu?p/sd?< vne>,

    2.006.01c #/ma %/ ;u ïu?xI/ igr?>.

    2.006.01a iÞmäm me× agne saÞmidha×m iÞmäm u×paÞsada×à vaneù |

    2.006.01c iÞmä uÞ ñu çru×dhéÞ gira×ù ||

    2.006.02a A/ya te? A¶e ivxe/maejaeR? npa/dñ?imòe,

    2.006.02c @/na sU/ én? sujat.

    2.006.02a aÞyä te× agne vidheÞmorjo× napäÞd açva×miñöe |

    2.006.02c eÞnä süÞktena× sujäta ||

    2.006.03a t< Tva? gI/iÉRigRvR?[s< Ôiv[/Syu< Ô?iv[aed>,

    2.006.03c s/p/yeRm? sp/yRv?>.

    2.006.03a taà tvä× géÞrbhir girva×ëasaà draviëaÞsyuà dra×viëodaù |

    2.006.03c saÞpaÞryema× sapaÞryava×ù ||

    2.006.04a s bae?ix sU/irmR/"va/ vsu?pte/ vsu?davn!,

    2.006.04c yu/yae/Xy1/?SmdœÖe;a? sh/iö[I/ir;?>.

    2.006.05a sa no× våÞñöià diÞvas pariÞ sa noÞ väja×m anaÞrväëa×m |

    2.006.05c sa na×ù sahaÞsriëéÞr iña×ù ||

    2.006.06a $¦a?nayav/Syve/ yiv?ó Ët nae ig/ra,

    2.006.06c yij?ó haet/ra g?ih.

  • 11

    2.006.06a éøä×näyävaÞsyaveÞ yavi×ñöha düta no giÞrä |

    2.006.06c yaji×ñöha hotaÞr ä ga×hi ||

    2.006.07a A/NtýR?¶/ $y?se iv/ÖaÃNmae/Éya? kve,

    2.006.07c Ë/tae jNye?v/ imÈy?>.

    2.006.07a aÞntar hy a×gnaÞ éya×se viÞdväï janmoÞbhayä× kave |

    2.006.07c düÞto janye×vaÞ mitrya×ù ||

    2.006.08a s iv/Öa~ Aa c? ipàyae/ yi]? icikTv Aanu/;kœ,

    2.006.08c Aa ca/iSmNs?iTs b/ihRi;?.

    2.006.08a sa viÞdväð ä ca× piprayoÞ yakñi× cikitva änuÞñak |

    2.006.08c ä cäÞsmin sa×tsi baÞrhiñi× ||

    2.007.01a ïeó?< yivó Éar/ta¶e? *u/mNt/ma É?r,

    2.007.01c vsae? pué/Sp&h?< r/iym!.

    2.007.01a çreñöha×à yaviñöha bhäraÞtägne× dyuÞmantaÞm ä bha×ra |

    2.007.01c vaso× puruÞspåha×à raÞyim ||

    2.007.02a ma nae/ Ara?itrIzt de/vSy/ mTyR?Sy c,

    2.007.02c pi;R/ tSya? %/t iÖ/;>.

    2.007.02a mä noÞ arä×tir éçata deÞvasyaÞ martya×sya ca |

    2.007.02c parñiÞ tasyä× uÞta dviÞñaù ||

    2.007.03a ivña? %/t Tvya? v/y< xara? %d/Nya? #v,

    2.007.03c Ait? gahemih/ iÖ;?>.

    2.007.03a viçvä× uÞta tvayä× vaÞyaà dhärä× udaÞnyä× iva |

    2.007.03c ati× gähemahiÞ dviña×ù ||

    2.007.04a zuic?> pavk/ vN*ae=¶e? b&/hiÖ rae?cse,

    2.007.04c Tv< "&/teiÉ/ra÷?t>.

    2.007.04a çuci×ù pävakaÞ vandyo 'gne× båÞhad vi ro×case |

    2.007.04c tvaà ghåÞtebhiÞr ähu×taù ||

  • 12

    2.007.05a Tv< nae? Ais Éar/ta¶e? v/zaiÉ?é/]iÉ?>,

    2.007.05c A/òap?dIiÉ/ra÷?t>.

    2.007.05a tvaà no× asi bhäraÞtägne× vaÞçäbhi×r uÞkñabhi×ù |

    2.007.05c aÞñöäpa×débhiÞr ähu×taù ||

    2.007.06a Ô‰v?Ú> s/ipRra?suit> à/Æae haeta/ vre?{y>,

    2.007.06c sh?sSpu/Çae AÑ‚?t>.

    2.007.06a drva×nnaù saÞrpirä×sutiù praÞtno hotäÞ vare×ëyaù |

    2.007.06c saha×sas puÞtro adbhu×taù ||

    2.008.01a va/j/yiÚ?v/ nU rwa/Nyaega?~ A/¶eép? Stuih,

    2.008.01c y/zSt?mSy mI/¦œ÷;?>.

    2.008.01a väÞjaÞyann i×vaÞ nü rathäÞn yogä×ð aÞgner upa× stuhi |

    2.008.01c yaÞçasta×masya méÞøhuña×ù ||

    2.008.02a y> su?nI/wae d?da/zu;e?=ju/yaeR j/ry?Ú/irm!,

    2.008.02c caé?àtIk/ Aa÷?t>.

    2.008.02a yaù su×néÞtho da×däÞçuñe× 'juÞryo jaÞraya×nn aÞrim |

    2.008.02c cäru×pratékaÞ ähu×taù ||

    2.008.03a y %? iï/ya dme/:va dae/;ae;is? àz/Syte?,

    2.008.03c ySy? ì/t< n mIy?te.

    2.008.03a ya u× çriÞyä dameÞñv ä doÞñoñasi× praçaÞsyate× |

    2.008.03c yasya× vraÞtaà na méya×te ||

    2.008.04a Aa y> Sv1/?[R Éa/nuna? ic/Çae iv/ÉaTy/icR;a?,

    2.008.04c A/Ãa/nae A/jrE?r/iÉ.

    2.008.04a ä yaù sva1Þ×r ëa bhäÞnunä× ciÞtro viÞbhäty aÞrciñä× |

    2.008.04c aÞïjäÞno aÞjarai×r aÞbhi ||

    2.008.05a AiÇ/mnu? Sv/raJy?m/i¶mu/Kwain? vav&xu>,

  • 13

    2.008.05c ivña/ Aix/ iïyae? dxe.

    2.008.05a atriÞm anu× svaÞräjya×m aÞgnim uÞkthäni× vävådhuù |

    2.008.05c viçväÞ adhiÞ çriyo× dadhe ||

    2.008.06a A/¶eirNÔ?Sy/ saem?Sy de/vana?mU/itiÉ?vR/ym!,

    2.008.06c Air?:yNt> scemý/iÉ :ya?m p&tNy/t>.

    2.008.06a aÞgner indra×syaÞ soma×sya deÞvänä×m üÞtibhi×r vaÞyam |

    2.008.06c ari×ñyantaù sacemahy aÞbhi ñyä×ma påtanyaÞtaù ||

    2.009.01a in haeta? haet&/;d?ne/ ivda?nSTve/;ae dI?id/va~ A?sdTsu/d]?>,

    2.009.01c Ad?Bxìtàmit/vRis?ó> shöMÉ/r> zuic?ijþae A/i¶>.

    2.009.01a ni hotä× hotåÞñada×neÞ vidä×nas tveÞño dé×diÞväð a×sadat suÞdakña×ù |

    2.009.01c ada×bdhavratapramatiÞr vasi×ñöhaù sahasrambhaÞraù çuci×jihvo aÞgniù ||

    2.009.02a Tv< Ë/tSTvmu? n> pr/SpaSTv< vSy/ Aa v&?;É à[e/ta,

    2.009.02c A¶e? tae/kSy? n/Stne? t/nUna/mà?yuCD/NdI*?Óaeix gae/pa>.

    2.009.02a tvaà düÞtas tvam u× naù paraÞspäs tvaà vasyaÞ ä vå×ñabha praëeÞtä |

    2.009.02c agne× toÞkasya× naÞs tane× taÞnünäÞm apra×yucchaÞn dédya×d bodhi goÞpäù ||

    2.009.03a iv/xem? te pr/me jNm?Ú¶e iv/xem/ StaemE/rv?re s/xSwe?,

    2.009.03c ySma/*aene?é/dair?wa/ yje/ t< à Tve h/vI —i;? ju÷re/ sim?Ïe.

    2.009.03a viÞdhema× te paraÞme janma×nn agne viÞdhemaÞ stomaiÞr ava×re saÞdhasthe× |

    2.009.03c yasmäÞd yone×r uÞdäri×thäÞ yajeÞ tam pra tve haÞvéàñi× juhureÞ sami×ddhe ||

    2.009.04a A¶e/ yj?Sv h/iv;a/ yjI?yaÁÀ‚/òI de/:[m/iÉ g&?[Iih/ rax?>,

    2.009.04c Tv< ýis? riy/ptI? ryI/[a< Tv< zu/³Sy/ vc?sae m/naeta?.

    2.009.04a agneÞ yaja×sva haÞviñäÞ yajé×yäï chruÞñöé deÞñëam aÞbhi gå×ëéhiÞ rädha×ù |

    2.009.04c tvaà hy asi× rayiÞpaté× rayéÞëäà tvaà çuÞkrasyaÞ vaca×so maÞnotä× ||

    2.009.05a %/Éy?< te/ n ]I?yte vs/Vy?< id/veid?ve/ jay?manSy dSm,

    2.009.05c k«/ix ]u/mNt?< jir/tar?m¶e k«/ix pit?< Svp/TySy? ra/y>.

  • 14

    2.009.05a uÞbhaya×à teÞ na kñé×yate vasaÞvya×à diÞve-di×veÞ jäya×mänasya dasma |

    2.009.05c kåÞdhi kñuÞmanta×à jariÞtära×m agne kåÞdhi pati×à svapaÞtyasya× räÞyaù ||

    2.009.06a sEnanI?ken suiv/dÇae? A/Sme yòa? de/va~ Aay?ijó> Sv/iSt,

    2.009.06c Ad?Bxae gae/pa %/t n?> pr/Spa A¶e? *u/mÊ/t re/viÎ?dIih.

    2.009.06a sainäné×kena suviÞdatro× aÞsme yañöä× deÞväð äya×jiñöhaù svaÞsti |

    2.009.06c ada×bdho goÞpä uÞta na×ù paraÞspä agne× dyuÞmad uÞta reÞvad di×déhi ||

    2.010.01a jae/øÇae? A/i¶> à?w/m> ip/teve/¦Sp/de mnu?;a/ yTsim?Ï>,

    2.010.01c iïy/< vsa?nae A/m&tae/ ivce?ta mm&R/jeNy?> ïv/Sy1/?> s va/jI.

    2.010.01a joÞhütro× aÞgniù pra×thaÞmaù piÞteveÞøas paÞde manu×ñäÞ yat sami×ddhaù |

    2.010.01c çriyaÞà vasä×no aÞmåtoÞ vice×tä marmåÞjenya×ù çravaÞsya1Þ×ù sa väÞjé ||

    2.010.02a ïU/ya A/i¶ií/ÇÉa?nu/hRv?< me/ ivña?iÉgIR/iÉRr/m&tae/ ivce?ta>,

    2.010.02c Zya/va rw?< vhtae/ raeih?ta vae/taé/;ah? c³e/ ivÉ&?Ç>.

    2.010.02a çrüÞyä aÞgniç ciÞtrabhä×nuÞr hava×m meÞ viçvä×bhir géÞrbhir aÞmåtoÞ vice×täù |

    2.010.02c çyäÞvä ratha×à vahatoÞ rohi×tä voÞtäruÞñäha× cakreÞ vibhå×traù ||

    2.010.03a %/Äa/naya?mjny/Nsu;U?t/< Éuv?d/i¶> pu?é/peza?su/ gÉR?>,

    2.010.03c izir?[aya< icd/ …́na/ mhae?iÉ/rp?rIv&tae vsit/ àce?ta>.

    2.010.03a uÞttäÞnäyä×m ajanayaÞn suñü×taÞm bhuva×d aÞgniù pu×ruÞpeçä×suÞ garbha×ù |

    2.010.03c çiri×ëäyäà cid aÞktunäÞ maho×bhiÞr apa×révåto vasatiÞ prace×täù ||

    2.010.04a ij"?MyR/i¶< h/iv;a? "&/ten? àiti]/yNt/< Éuv?nain/ ivña?,

    2.010.04c p&/wu< it?r/ía vy?sa b&/hNt/< Vyic?ó/mÚE? rÉ/s< †za?nm!.

    2.010.04a jigha×rmy aÞgnià haÞviñä× ghåÞtena× pratikñiÞyantaÞm bhuva×näniÞ viçvä× |

    2.010.04c påÞthuà ti×raÞçcä vaya×sä båÞhantaÞà vyaci×ñöhaÞm annai× rabhaÞsaà dåçä×nam ||

    2.010.05a Aa iv/ñt?> à/TyÂ?< ij"MyRr/]sa/ mn?sa/ t¾u?;et,

    2.010.05c myR?ïI Sp&h/yÖ?[aeR A/i¶naRiÉ/m&ze? t/Nva/3/? jÉuR?ra[>.

    2.010.05a ä viÞçvata×ù praÞtyaïca×à jigharmy araÞkñasäÞ mana×säÞ taj ju×ñeta |

    2.010.05c marya×çré spåhaÞyadva×rëo aÞgnir näbhiÞmåçe× taÞnväÞ3Þ× jarbhu×räëaù ||

  • 15

    2.010.06a }e/ya Éa/g< s?hsa/nae vre?[/ TvaË?tasae mnu/vÖ?dem,

    2.010.06c AnU?nm/i¶< ju/þa? vc/Sya m?xu/p&c?< xn/sa jae?hvIim.

    2.010.06a jïeÞyä bhäÞgaà sa×hasäÞno vare×ëaÞ tvädü×täso manuÞvad va×dema |

    2.010.06c anü×nam aÞgnià juÞhvä× vacaÞsyä ma×dhuÞpåca×à dhanaÞsä jo×havémi ||

    2.011.01a ïu/xI hv?imNÔ/ ma ir?;{y/> Syam? te da/vne/ vsU?nam!,

    2.011.01c #/ma ih TvamUjaeR? v/xRy?iNt vsU/yv/> isNx?vae/ n ]r?Nt>.

    2.011.01a çruÞdhé hava×m indraÞ mä ri×ñaëyaÞù syäma× te däÞvaneÞ vasü×näm |

    2.011.01c iÞmä hi tväm ürjo× vaÞrdhaya×nti vasüÞyavaÞù sindha×voÞ na kñara×ntaù ||

    2.011.02a s&/jae m/hIir?NÔ/ ya Aip?Nv/> pir?ióta/ Aih?na zUr pU/vIR>,

    2.011.02c Am?Ty¡ icÎa/s< mNy?man/mva?iÉnÊ/KwEvaR?v&xa/n>.

    2.011.02a såÞjo maÞhér i×ndraÞ yä api×nvaÞù pari×ñöhitäÞ ahi×nä çüra püÞrvéù |

    2.011.02c ama×rtyaà cid däÞsam manya×mänaÞm avä×bhinad uÞkthair vä×vådhäÞnaù ||

    2.011.03a %/Kwei:vÚu zU?r/ ye;u? ca/kNStaeme?i:vNÔ é/iÔye?;u c,

    2.011.03c tu_yede/ta yasu? mNdsa/n> à va/yve? isöte/ n zu/æa>.

    2.011.03a uÞktheñv in nu çü×raÞ yeñu× cäÞkan stome×ñv indra ruÞdriye×ñu ca |

    2.011.03c tubhyed eÞtä yäsu× mandasäÞnaù pra väÞyave× sisrateÞ na çuÞbhräù ||

    2.011.04a zu/æ< nu te/ zu:m?< v/xRy?Nt> zu/æ< v¿?< ba/þaedRxa?na>,

    2.011.04c zu/æSTvim?NÔ vav&xa/nae A/Sme dasI/ivRz/> sUyeR?[ sýa>.

    2.011.04a çuÞbhraà nu teÞ çuñma×à vaÞrdhaya×ntaù çuÞbhraà vajra×m bäÞhvor dadhä×näù |

    2.011.04c çuÞbhras tvam i×ndra vävådhäÞno aÞsme däséÞr viçaÞù sürye×ëa sahyäù ||

    2.011.05a guha? ih/t< guý?< gU/¦œhm/PSvpI?v&t< ma/iyn?< i]/yNt?m!,

    2.011.05c %/tae A/pae *a< t?St/_va

  • 16

    2.011.06c Stva/ v¿?< ba/þaeé/zNt/< Stva/ hrI/ sUyR?Sy ke/tU.

    2.011.06a staväÞ nu ta× indra püÞrvyä maÞhäny uÞta sta×vämaÞ nüta×nä kåÞtäni× |

    2.011.06c staväÞ vajra×m bäÞhvor uÞçantaÞà staväÞ haréÞ sürya×sya keÞtü ||

    2.011.07a hrI/ nu t? #NÔ va/jy?Nta "&t/íut?< Sva/rm?SvaòaRm!,

    2.011.07c iv s?m/na ÉUim?ràiw/òar? sa/*à?yuCD/Ns< ma/t&iÉ?vaRvza/nae A?³an!,

    2.011.08c Ë/re pa/re va[I?< v/xRy?Nt/ #NÔe?i;ta< x/min?< pàw/iÚ.

    2.011.08a ni parva×taù säÞdy apra×yucchaÞn sam mäÞtåbhi×r vävaçäÞno a×krän |

    2.011.08c düÞre päÞre väëé×à vaÞrdhaya×ntaÞ indre×ñitäà dhaÞmani×m paprathaÞn ni ||

    2.011.09a #NÔae? m/ha< isNxu?ma/zya?n< maya/ivn?< v&/Çm?S)…r/iÚ>,

    2.011.09c Are?jeta/< raed?sI iÉya/ne kin?³dtae/ v&:[ae? ASy/ v¿a?t!.

    2.011.09a indro× maÞhäà sindhu×m äÞçayä×nam mäyäÞvina×à våÞtram a×sphuraÞn niù |

    2.011.09c are×jetäÞà roda×sé bhiyäÞne kani×kradatoÞ våñëo× asyaÞ vajrä×t ||

    2.011.10a Arae?rvI/Ȫ:[ae? ASy/ v¿ae=ma?nu;/< yNmanu?;ae in/jUvaR?t!,

    2.011.10c in ma/iynae? dan/vSy? ma/ya Apa?dyTpip/vaNsu/tSy?.

    2.011.10a aro×ravéÞd våñëo× asyaÞ vajro 'mä×nuñaÞà yan mänu×ño niÞjürvä×t |

    2.011.10c ni mäÞyino× dänaÞvasya× mäÞyä apä×dayat papiÞvän suÞtasya× ||

    2.011.11a ipba?ip/beid?NÔ zUr/ saem/< mNd?Ntu Tva m/iNdn?> su/tas?>,

    2.011.11c p&/[Nt?Ste k…/]I v?xRyiNTv/Twa su/t> paE/r #NÔ?mav.

    2.011.11a pibä×-piÞbed i×ndra çüraÞ somaÞm manda×ntu tvä maÞndina×ù suÞtäsa×ù |

    2.011.11c påÞëanta×s te kuÞkñé va×rdhayantv iÞtthä suÞtaù pauÞra indra×m äva ||

    2.011.12a Tve #/NÔaPy?ÉUm/ ivàa/ ixy?< vnem \t/ya sp?Nt>,

    2.011.12c A/v/Syvae? xImih/ àz?iSt< s/*Ste? ra/yae da/vne? Syam.

    2.011.12a tve iÞndräpy a×bhümaÞ vipräÞ dhiya×à vanema åtaÞyä sapa×ntaù |

  • 17

    2.011.12c aÞvaÞsyavo× dhémahiÞ praça×stià saÞdyas te× räÞyo däÞvane× syäma ||

    2.011.13a Syam/ te t? #NÔ/ ye t? ^/tI A?v/Syv/ ^jR?< v/xRy?Nt>,

    2.011.13c zu/i:mNt?m/< y< ca/kna?m deva/Sme r/iy< ra?is vI/rv?Ntm!.

    2.011.13a syämaÞ te ta× indraÞ ye ta× üÞté a×vaÞsyavaÞ ürja×à vaÞrdhaya×ntaù |

    2.011.13c çuÞñminta×maÞà yaà cäÞkanä×ma deväÞsme raÞyià rä×si véÞrava×ntam ||

    2.011.14a rais/ ]y/< rais? im/Çm/Sme rais/ zxR? #NÔ/ maé?t< n>,

    2.011.14c s/jae;?sae/ ye c? mNdsa/na> à va/yv?> pa/NTy¢?[Iitm!.

    2.011.14a räsiÞ kñayaÞà räsi× miÞtram aÞsme räsiÞ çardha× indraÞ märu×taà naù |

    2.011.14c saÞjoña×soÞ ye ca× mandasäÞnäù pra väÞyava×ù päÞnty agra×ëétim ||

    2.011.15a VyiNTvÚu ye;u? mNdsa/nSt&/pTsaem?< paih Ô/ýid?NÔ,

    2.011.15c A/SmaNsu p&/TSva t?é/Çav?xRyae/ *a< b&/hiÑ?r/kER>.

    2.011.15a vyantv in nu yeñu× mandasäÞnas tåÞpat soma×m pähi draÞhyad i×ndra |

    2.011.15c aÞsmän su påÞtsv ä ta×ruÞträva×rdhayoÞ dyäm båÞhadbhi×r aÞrkaiù ||

    2.011.16a b&/hNt/ #Úu ye te? téÇae/KweiÉ?vaR su/çma/ivva?san!,

    2.011.16c St&/[a/nasae? b/ihR> p/STya?v/Åvaeta/ #id?NÔ/ vaj?mGmn!.

    2.011.16a båÞhantaÞ in nu ye te× tarutroÞkthebhi×r vä suÞmnam äÞvivä×sän |

    2.011.16c ståÞëäÞnäso× baÞrhiù paÞstyä×vaÞt tvotäÞ id i×ndraÞ väja×m agman ||

    2.011.17a %/¢ei:vÚu zU?r mNdsa/niôk?Ô‚ke;u paih/ saem?imNÔ,

    2.011.17c à/daexu?v/CDœmïu?;u àI[a/nae ya/ih hir?_ya< su/tSy? pI/itm!.

    2.011.17a uÞgreñv in nu çü×ra mandasäÞnas trika×drukeñu pähiÞ soma×m indra |

    2.011.17c praÞdodhu×vaÞc chmaçru×ñu préëäÞno yäÞhi hari×bhyäà suÞtasya× péÞtim ||

    2.011.18a ix/:va zv?> zUr/ yen? v&/Çm/vaiÉ?n/Îanu?maE[Rva/Ém!,

    2.011.18c Apa?v&[ae/JyaeRit/rayaR?y/ in s?Vy/t> sa?id/ dSyu?irNÔ.

    2.011.18a dhiÞñvä çava×ù çüraÞ yena× våÞtram aÞväbhi×naÞd dänu×m aurëaväÞbham |

    2.011.18c apä×våëoÞr jyotiÞr äryä×yaÞ ni sa×vyaÞtaù sä×diÞ dasyu×r indra ||

    2.011.19a sne?m/ ye t? ^/itiÉ/Str?Ntae/ ivña/ Sp&x/ AayeR?[/ dSyU?n!,

  • 18

    2.011.19c A/Sm_y/< tÅva/ò+< iv/ñê?p/mr?Nxy> sa/OySy? iÇ/tay?.

    2.011.19a sane×maÞ ye ta× üÞtibhiÞs tara×ntoÞ viçväÞ spådhaÞ ärye×ëaÞ dasyü×n |

    2.011.19c aÞsmabhyaÞà tat tväÞñöraà viÞçvarü×paÞm ara×ndhayaù säÞkhyasya× triÞtäya× ||

    2.011.20a A/Sy su?va/nSy? m/iNdn?iô/tSy/ NybuR?d< vav&xa/nae A?St>,

    2.011.20c Av?tRy/TsUyaeR/ n c/³< iÉ/nÖ/limNÔae/ Ai¼?rSvan!.

    2.011.20a aÞsya su×väÞnasya× maÞndina×s triÞtasyaÞ ny arbu×daà vävådhäÞno a×staù |

    2.011.20c ava×rtayaÞt süryoÞ na caÞkram bhiÞnad vaÞlam indroÞ aìgi×rasvän ||

    2.011.21a nU/n< sa te/ àit/ vr?< jir/Çe Ê?hI/yid?NÔ/ di]?[a m/"aenI?,

    2.011.21c iz]a? Stae/t&_yae/ mait? x/GÉgae? nae b&/hÖ?dem iv/dwe? su/vIra?>.

    2.011.21a nüÞnaà sä teÞ pratiÞ vara×à jariÞtre du×héÞyad i×ndraÞ dakñi×ëä maÞghoné× |

    2.011.21c çikñä× stoÞtåbhyoÞ mäti× dhaÞg bhago× no båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.012.01a yae ja/t @/v à?w/mae mn?SvaNde/vae de/vaN³tu?na p/yRÉU?;t!,

    2.012.01c ySy/ zu:ma/Ôaed?sI/ A_y?seta< n&/M[Sy? m/ûa s j?nas/ #NÔ?>.

    2.012.01a yo jäÞta eÞva pra×thaÞmo mana×svän deÞvo deÞvän kratu×nä paÞryabhü×ñat |

    2.012.01c yasyaÞ çuñmäÞd roda×séÞ abhya×setäà nåÞmëasya× maÞhnä sa ja×näsaÞ indra×ù ||

    2.012.02a y> p&?iw/vI — Vyw?mana/m†? pvR?ta/Nàk…?ipta/~ Ar?M[at!,

    2.012.02c yae A/Ntir?]< ivm/me vrI?yae/ yae *amSt?åa/Ts j?nas/ #NÔ?>.

    2.012.02a yaù på×thiÞvéà vyatha×mänäÞm adå×àhaÞd yaù parva×täÞn praku×pitäÞð ara×mëät |

    2.012.02c yo aÞntari×kñaà vimaÞme varé×yoÞ yo dyäm asta×bhnäÞt sa ja×näsaÞ indra×ù ||

    2.012.03a yae h/Tvaih/mir?[aTs/Ý isNxU/Nyae ga %/daj?dp/xa v/lSy?,

    2.012.03c yae AZm?naer/Ntr/i¶< j/jan? s/.

    2.012.03a yo haÞtvähiÞm ari×ëät saÞpta sindhüÞn yo gä uÞdäja×d apaÞdhä vaÞlasya× |

    2.012.03c yo açma×nor aÞntar aÞgnià jaÞjäna× saÞàvåk saÞmatsuÞ sa ja×näsaÞ indra×ù ||

    2.012.04a yene/ma ivña/ Cyv?na k«/tain/ yae das/< v[R/mx?r/< guhak?>,

    2.012.04c ñ/¹Iv/ yae ij?gI/va~‘/]mad?d/yR> pu/òain/ s j?nas/ #NÔ?>.

  • 19

    2.012.04a yeneÞmä viçväÞ cyava×nä kåÞtäniÞ yo däsaÞà varëaÞm adha×raÞà guhäka×ù |

    2.012.04c çvaÞghnévaÞ yo ji×géÞväðl laÞkñam äda×d aÞryaù puÞñöäniÞ sa ja×näsaÞ indra×ù ||

    2.012.05a y< Sma? p&/CDiNt/ k…h/ seit? "ae/rmu/tema?÷/nER;ae A/StITye?nm!,

    2.012.05c sae A/yR> pu/òIivRj? #/va im?nait/ ïd?SmE xÄ/ s j?nas/ #NÔ?>.

    2.012.05a yaà smä× påÞcchantiÞ kuhaÞ seti× ghoÞram uÞtem ä×huÞr naiño aÞstéty e×nam |

    2.012.05c so aÞryaù puÞñöér vija× iÞvä mi×nätiÞ çrad a×smai dhattaÞ sa ja×näsaÞ indra×ù ||

    2.012.06a yae r/ØSy? caeid/ta y> k«/zSy/ yae ä/ü[ae/ nax?manSy kI/re>,

    2.012.06c yu/´¢a?V[ae/ yae?=iv/ta su?iz/à> su/tsae?mSy/ s j?nas/ #NÔ?>.

    2.012.06a yo raÞdhrasya× codiÞtä yaù kåÞçasyaÞ yo braÞhmaëoÞ nädha×mänasya kéÞreù |

    2.012.06c yuÞktagrä×vëoÞ yo× 'viÞtä su×çiÞpraù suÞtaso×masyaÞ sa ja×näsaÞ indra×ù ||

    2.012.07a ySyaña?s> à/idiz/ ySy/ gavae/ ySy/ ¢ama/ ySy/ ivñe/ rwa?s>,

    2.012.07c y> sUyR/< y %/;s?< j/jan/ yae A/pa< ne/ta s j?nas/ #NÔ?>.

    2.012.07a yasyäçvä×saù praÞdiçiÞ yasyaÞ gävoÞ yasyaÞ grämäÞ yasyaÞ viçveÞ rathä×saù |

    2.012.07c yaù süryaÞà ya uÞñasa×à jaÞjänaÞ yo aÞpäà neÞtä sa ja×näsaÞ indra×ù ||

    2.012.08a y< ³Nd?sI s,

    2.012.08c s/ma/n< ic/Ôw?matiSw/va.

    2.012.08a yaà kranda×sé saàyaÞté viÞhvaye×teÞ pare 'va×ra uÞbhayä× aÞmiträ×ù |

    2.012.08c saÞmäÞnaà ciÞd ratha×m ätasthiÞväàsäÞ nänä× haveteÞ sa ja×näsaÞ indra×ù ||

    2.012.09a ySma/Ú \/te iv/jy?Nte/ jna?sae/ y< yuXy?mana/ Av?se/ hv?Nte,

    2.012.09c yae ivñ?Sy àit/man?< b/ÉUv/ yae A?Cyut/CyuTs j?nas/ #NÔ?>.

    2.012.09a yasmäÞn na åÞte viÞjaya×nteÞ janä×soÞ yaà yudhya×mänäÞ ava×seÞ hava×nte |

    2.012.09c yo viçva×sya pratiÞmäna×m baÞbhüvaÞ yo a×cyutaÞcyut sa ja×näsaÞ indra×ù ||

    2.012.10a y> zñ?tae/ mýenae/ dxa?na/nm?Nymana/ÁDvaR? j/"an?,

    2.012.10c y> zxR?te/ nanu/dda?it z&/Xya< yae dSyae?hR/Nta s j?nas/ #NÔ?>.

    2.012.10a yaù çaçva×toÞ mahy enoÞ dadhä×näÞn ama×nyamänäÞï charvä× jaÞghäna× |

    2.012.10c yaù çardha×teÞ nänuÞdadä×ti çåÞdhyäà yo dasyo×r haÞntä sa ja×näsaÞ indra×ù ||

  • 20

    2.012.11a y> zMb?r/< pvR?te;u i]/yNt?< cTvair/

  • 21

    2.013.02c s/ma/nae AXva? à/vta?mnu/:yde/ yStak«?[ae> àw/m< saSyu/KWy?>.

    2.013.02a saÞdhrém ä ya×ntiÞ pariÞ bibhra×téÞù payo× viÞçvapsnyä×yaÞ pra bha×rantaÞ bhoja×nam |

    2.013.02c saÞmäÞno adhvä× praÞvatä×m anuÞñyadeÞ yas täkå×ëoù prathaÞmaà säsy uÞkthya×ù ||

    2.013.03a ANvekae? vdit/ yÎda?it/ tÔƒ/pa im/nNtd?pa/ @k? $yte,

    2.013.03c ivña/ @k?Sy iv/nud?iStit]te/ yStak«?[ae> àw/m< saSyu/KWy?>.

    2.013.03a anv eko× vadatiÞ yad dadä×tiÞ tad rüÞpä miÞnan tada×päÞ eka× éyate |

    2.013.03c viçväÞ eka×sya viÞnuda×s titikñateÞ yas täkå×ëoù prathaÞmaà säsy uÞkthya×ù ||

    2.013.04a à/ja_y?> pu/iò< iv/Éj?Nt Aaste r/iyim?v p&/ó< à/Év?Ntmay/te,

    2.013.04c Ais?Nv/Nd ip/tur?iÄ/ Éaej?n/< yStak«?[ae> àw/m< saSyu/KWy?>.

    2.013.04a praÞjäbhya×ù puÞñöià viÞbhaja×nta äsate raÞyim i×va påÞñöham praÞbhava×ntam äyaÞte |

    2.013.04c asi×nvaÞn daàñörai×ù piÞtur a×ttiÞ bhoja×naÞà yas täkå×ëoù prathaÞmaà säsy uÞkthya×ù ||

    2.013.05a Axa?k«[ae> p&iw/vI — s/,

    2.013.05c t< Tva/ Staeme?iÉé/diÉ/nR va/ijn?< de/v< de/va A?jn/NsaSyu/KWy?>.

    2.013.05a adhä×kåëoù påthiÞvéà saÞndåçe× diÞve yo dhau×téÞnäm a×hihaÞnn äri×ëak paÞthaù |

    2.013.05c taà tväÞ stome×bhir uÞdabhiÞr na väÞjina×à deÞvaà deÞvä a×janaÞn säsy uÞkthya×ù ||

    2.013.06a yae Éaej?n< c/ dy?se c/ vxR?nma/ÔaRda zu:k/< mxu?m΂/daeih?w,

    2.013.06c s ze?v/ix< in d?ix;e iv/vSv?it/ ivñ/SyEk? $iz;e/ saSyu/KWy?>.

    2.013.06a yo bhoja×naà caÞ daya×se caÞ vardha×nam äÞrdräd ä çuñkaÞm madhu×mad duÞdohi×tha |

    2.013.06c sa çe×vaÞdhià ni da×dhiñe viÞvasva×tiÞ viçvaÞsyaika× éçiñeÞ säsy uÞkthya×ù ||

    2.013.07a y> pu/i:p[I?í à/Sv?í/ xmR/[aix/ dane/ Vy1/?vnI/rxa?ry>,

    2.013.07c yías?ma/ Aj?nae id/*utae? id/v %/éê/vaR~ A/iÉt/> saSyu/KWy?>.

    2.013.07a yaù puÞñpiëé×ç ca praÞsva×ç caÞ dharmaÞëädhiÞ däneÞ vy a1Þ×vanéÞr adhä×rayaù |

    2.013.07c yaç cäsa×mäÞ aja×no diÞdyuto× diÞva uÞrur üÞrväð aÞbhitaÞù säsy uÞkthya×ù ||

    2.013.08a yae na?mR/r< s/hv?su/< inh?Ntve p&/]ay? c da/sve?zay/ cav?h>,

    2.013.08c ^/jRy?NTya/ Ap?irivòma/Sy?mu/tEva* pu?ék«/TsaSyu/KWy?>.

    2.013.08a yo nä×rmaÞraà saÞhava×suÞà niha×ntave påÞkñäya× ca däÞsave×çäyaÞ cäva×haù |

  • 22

    2.013.08c üÞrjaya×ntyäÞ apa×riviñöam äÞsya×m uÞtaivädya pu×rukåÞt säsy uÞkthya×ù ||

    2.013.09a z/t< va/ ySy/ dz? sa/kma*/ @k?Sy ïu/òaE yÏ? cae/dmaiv?w,

    2.013.09c A/r/¾aE dSyU/Nsmu?nBd/ÉIt?ye suàa/Vyae? AÉv/> saSyu/KWy?>.

    2.013.09a çaÞtaà väÞ yasyaÞ daça× säÞkam ädyaÞ eka×sya çruÞñöau yad dha× coÞdam ävi×tha |

    2.013.09c aÞraÞjjau dasyüÞn sam u×nab daÞbhéta×ye supräÞvyo× abhavaÞù säsy uÞkthya×ù ||

    2.013.10a ivñednu? raex/na A?Sy/ paE pÂ? s/ pir? p/rae A?Év/> saSyu/KWy?>.

    2.013.10a viçved anu× rodhaÞnä a×syaÞ pauàsya×à daÞdur a×smai dadhiÞre kåÞtnaveÞ dhana×m |

    2.013.10c ñaø a×stabhnä viÞñöiraÞù païca× saÞndåçaÞù pari× paÞro a×bhavaÞù säsy uÞkthya×ù ||

    2.013.11a su/à/va/c/n< tv? vIr vI/y¡1/? ydeke?n/ ³tu?na iv/Ndse/ vsu?,

    2.013.11c ja/tUió?rSy/ à vy/> sh?Svtae/ ya c/kwR/ seNÔ/ ivña?Syu/KWy?>.

    2.013.11a suÞpraÞväÞcaÞnaà tava× véra véÞryaà1Þ× yad eke×naÞ kratu×nä viÞndaseÞ vasu× |

    2.013.11c jäÞtüñöhi×rasyaÞ pra vayaÞù saha×svatoÞ yä caÞkarthaÞ sendraÞ viçvä×sy uÞkthya×ù ||

    2.013.12a Ar?my/> sr?ps/Stra?y/ k< tu/vIRt?ye c v/Yya?y c öu/itm!,

    2.013.12c nI/ca sNt/mud?ny> pra/v&j/< àaNx< ïae/[< ï/vy/NsaSyu/KWy?>.

    2.013.12a ara×mayaÞù sara×pasaÞs tarä×yaÞ kaà tuÞrvéta×ye ca vaÞyyä×ya ca sruÞtim |

    2.013.12c néÞcä santaÞm ud a×nayaù paräÞvåjaÞm prändhaà çroÞëaà çraÞvayaÞn säsy uÞkthya×ù ||

    2.013.13a A/Sm_y/< tÖ?sae da/nay/ rax/> sm?wRySv b/÷ te? vs/Vy?m!,

    2.013.13c #NÔ/ yi½/Ç< ï?v/Sya Anu/ *UNb&/hÖ?dem iv/dwe? su/vIra?>.

    2.013.13a aÞsmabhyaÞà tad va×so däÞnäyaÞ rädhaÞù sam a×rthayasva baÞhu te× vasaÞvya×m |

    2.013.13c indraÞ yac ciÞtraà çra×vaÞsyä anuÞ dyün båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.014.01a AXv?yRvae/ Ér/teNÔa?y/ saem/mam?ÇeiÉ> isÂta/ m*/mNx?>,

    2.014.01c ka/mI ih vI/r> sd?mSy pI/it< ju/haet/ v&:[e/ tidde/; v?iò.

    2.014.01a adhva×ryavoÞ bharaÞtendrä×yaÞ somaÞm äma×trebhiù siïcatäÞ madyaÞm andha×ù |

    2.014.01c käÞmé hi véÞraù sada×m asya péÞtià juÞhotaÞ våñëeÞ tad id eÞña va×ñöi ||

  • 23

    2.014.02a AXv?yRvae/ yae A/pae v?iì/va,

    2.014.03c tSma? @/tm/Ntir?]e/ n vat/imNÔ/< saemE/rae[uR?t/ jUnR vôE?>.

    2.014.03a adhva×ryavoÞ yo dåbhé×kaà jaÞghänaÞ yo gä uÞdäjaÞd apaÞ hi vaÞlaà vaù |

    2.014.03c tasmä× eÞtam aÞntari×kñeÞ na vätaÞm indraÞà somaiÞr orëu×taÞ jür na vastrai×ù ||

    2.014.04a AXv?yRvae/ y %r?[< j/"an/ nv? c/Ova Svî?< j/"an/ y> zu:[?m/zu;/< yae Vy? ipàu/< nmu?ic/< yae é?ix/³a< tSma/ #NÔa/yaNx?sae juhaet.

    2.014.05a adhva×ryavoÞ yaù sv açna×à jaÞghänaÞ yaù çuñëa×m aÞçuñaÞà yo vya×àsam |

    2.014.05c yaù pipruÞà namu×ciÞà yo ru×dhiÞkräà tasmäÞ indräÞyändha×so juhota ||

    2.014.06a AXv?yRvae/ y> z/t< zMb?rSy/ purae? ib/ÉedaZm?nev pU/vIR>,

    2.014.06c yae v/icRn?> z/timNÔ?> s/hö?m/pav?p/Ñr?ta/ saem?mSmE.

    2.014.06a adhva×ryavoÞ yaù çaÞtaà çamba×rasyaÞ puro× biÞbhedäçma×neva püÞrvéù |

    2.014.06c yo vaÞrcina×ù çaÞtam indra×ù saÞhasra×m aÞpäva×paÞd bhara×täÞ soma×m asmai ||

    2.014.07a AXv?yRvae/ y> z/tma s/hö/< ÉUMya? %/pSwe=v?p¾"/Nvan!,

    2.014.07c k…Ts?Sya/yaer?itiw/GvSy? vI/raÛyav&?[/GÉr?ta/ saem?mSmE.

    2.014.07a adhva×ryavoÞ yaù çaÞtam ä saÞhasraÞm bhümyä× uÞpasthe 'va×paj jaghaÞnvän |

    2.014.07c kutsa×syäÞyor a×tithiÞgvasya× véÞrän ny ävå×ëaÞg bhara×täÞ soma×m asmai ||

    2.014.08a AXv?yRvae/ yÚ?r> ka/mya?Xve ïu/òI vh?Ntae nzwa/ tidNÔe?,

  • 24

    2.014.08c gÉ?iStpUt< Ért ïu/tayeNÔa?y/ saem?< yJyvae juhaet.

    2.014.08a adhva×ryavoÞ yan na×raù käÞmayä×dhve çruÞñöé vaha×nto naçathäÞ tad indre× |

    2.014.08c gabha×stipütam bharata çruÞtäyendrä×yaÞ soma×à yajyavo juhota ||

    2.014.09a AXv?yRv/> ktR?na ïu/iòm?SmE/ vne/ inpU?t/< vn/ %Ú?yXvm!,

    2.014.09c ju/;a/[ae hSTy?m/iÉ va?vze v/ #NÔa?y/ saem?< mid/r< ju?haet.

    2.014.09a adhva×ryavaÞù karta×nä çruÞñöim a×smaiÞ vaneÞ nipü×taÞà vanaÞ un na×yadhvam |

    2.014.09c juÞñäÞëo hastya×m aÞbhi vä×vaçe vaÞ indrä×yaÞ soma×m madiÞraà ju×hota ||

    2.014.10a AXv?yRv/> py/saex/yRwa/ gae> saeme?iÉrI — p&[ta Éae/jimNÔ?m!,

    2.014.10c veda/hm?Sy/ inÉ&?t< m @/tiÎTs?Nt/< ÉUyae? yj/tií?ket.

    2.014.10a adhva×ryavaÞù payaÞsodhaÞr yathäÞ goù some×bhir ém påëatä bhoÞjam indra×m |

    2.014.10c vedäÞham a×syaÞ nibhå×tam ma eÞtad ditsa×ntaÞm bhüyo× yajaÞtaç ci×keta ||

    2.014.11a AXv?yRvae/ yae id/VySy/ vSvae/ y> paiwR?vSy/ ]My?Sy/ raja?,

    2.014.11c tmUdR?r/< n p&?[ta/ yve/neNÔ/< saeme?iÉ/Stdpae? vae AStu.

    2.014.11a adhva×ryavoÞ yo diÞvyasyaÞ vasvoÞ yaù pärthi×vasyaÞ kñamya×syaÞ räjä× |

    2.014.11c tam ürda×raÞà na på×ëatäÞ yaveÞnendraÞà some×bhiÞs tad apo× vo astu ||

    2.014.12a A/Sm_y/< tÖ?sae da/nay/ rax/> sm?wRySv b/÷ te? vs/Vy?m!,

    2.014.12c #NÔ/ yi½/Ç< ï?v/Sya Anu/ *UNb&/hÖ?dem iv/dwe? su/vIra?>.

    2.014.12a aÞsmabhyaÞà tad va×so däÞnäyaÞ rädhaÞù sam a×rthayasva baÞhu te× vasaÞvya×m |

    2.014.12c indraÞ yac ciÞtraà çra×vaÞsyä anuÞ dyün båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.015.01a à "a/ Nv?Sy mh/tae m/hain? s/Tya s/TySy/ kr?[ain vaecm!,

    2.015.01c iÇk?Ô‚ke:vipbTsu/tSya/Sy mde/ Aih/imNÔae? j"an.

    2.015.01a pra ghäÞ nv a×sya mahaÞto maÞhäni× saÞtyä saÞtyasyaÞ kara×ëäni vocam |

    2.015.01c trika×drukeñv apibat suÞtasyäÞsya madeÞ ahiÞm indro× jaghäna ||

    2.015.02a A/v/

  • 25

    2.015.02a aÞvaÞàçe dyäm a×stabhäyad båÞhantaÞm ä roda×sé apåëad aÞntari×kñam |

    2.015.02c sa dhä×rayat påthiÞvém paÞpratha×c caÞ soma×syaÞ tä madaÞ indra×ç cakära ||

    2.015.03a sÒe?v/ àacae/ iv im?may/ manE/vR¿e?[/ oaNy?t&[Ú/dIna?m!,

    2.015.03c v&wa?s&jTp/iwiÉ?dIR"Rya/wE> saem?Sy/ ta md/ #NÔ?íkar.

    2.015.03a sadme×vaÞ präcoÞ vi mi×mäyaÞ mänaiÞr vajre×ëaÞ khäny a×tåëan naÞdénä×m |

    2.015.03c våthä×såjat paÞthibhi×r dérghayäÞthaiù soma×syaÞ tä madaÞ indra×ç cakära ||

    2.015.04a s à?vae/¦œh°Np?ir/gTya? d/ÉIte/ivRñ?mxa/gayu?xim/Ïe A/¶aE,

    2.015.04c s< gaeiÉ/rñE?rs&j/Ôwe?iÉ/> saem?Sy/ ta md/ #NÔ?íkar.

    2.015.04a sa pra×voÞøhèn pa×riÞgatyä× daÞbhéteÞr viçva×m adhäÞg äyu×dham iÞddhe aÞgnau |

    2.015.04c saà gobhiÞr açvai×r asåjaÞd rathe×bhiÞù soma×syaÞ tä madaÞ indra×ç cakära ||

    2.015.05a s $?< m/hI — xuin/metae?rrM[a/Tsae A?õa/t¨n?paryTSv/iSt,

    2.015.05c t %/Tõay? r/iym/iÉ à t?Swu/> saem?Sy/ ta md/ #NÔ?íkar.

    2.015.05a sa é×m maÞhéà dhuniÞm eto×r aramëäÞt so a×snäÞtèn a×pärayat svaÞsti |

    2.015.05c ta uÞtsnäya× raÞyim aÞbhi pra ta×sthuÞù soma×syaÞ tä madaÞ indra×ç cakära ||

    2.015.06a saed?Â/< isNxu?mir[aNmih/Tva v¿e/[an? %/;s/> s< ip?pe;,

    2.015.06c A/j/vsae? j/ivnI?iÉivRv&/íNsaem?Sy/ ta md/ #NÔ?íkar.

    2.015.06a soda×ïcaÞà sindhu×m ariëän mahiÞtvä vajreÞëäna× uÞñasaÞù sam pi×peña |

    2.015.06c aÞjaÞvaso× jaÞviné×bhir vivåÞçcan soma×syaÞ tä madaÞ indra×ç cakära ||

    2.015.07a s iv/Öa~ A?pgae/h< k/nIna?ma/ivÉRv/Úud?itóTpra/v&kœ,

    2.015.07c àit? ïae/[ Swa/™1/?ng?cò/ saem?Sy/ ta md/ #NÔ?íkar.

    2.015.07a sa viÞdväð a×pagoÞhaà kaÞnénä×m äÞvir bhavaÞnn ud a×tiñöhat paräÞvåk |

    2.015.07c prati× çroÞëa sthäÞd vy a1Þ×nag a×cañöaÞ soma×syaÞ tä madaÞ indra×ç cakära ||

    2.015.08a iÉ/nÖ/lmi¼?raeiÉg&R[a/nae iv pvR?tSy †

  • 26

    2.015.09a Svße?na/_yuPya/ cumu?ir/< xuin?< c j/"Nw/ dSyu/< à d/ÉIit?mav>,

    2.015.09c r/MÉI ic/dÇ? ivivde/ ihr?{y/< saem?Sy/ ta md/ #NÔ?íkar.

    2.015.09a svapne×näÞbhyupyäÞ cumu×riÞà dhuni×à ca jaÞghanthaÞ dasyuÞm pra daÞbhéti×m ävaù |

    2.015.09c raÞmbhé ciÞd atra× vivideÞ hira×ëyaÞà soma×syaÞ tä madaÞ indra×ç cakära ||

    2.015.10a nU/n< sa te/ àit/ vr?< jir/Çe Ê?hI/yid?NÔ/ di]?[a m/"aenI?,

    2.015.10c iz]a? Stae/t&_yae/ mait? x/GÉgae? nae b&/hÖ?dem iv/dwe? su/vIra?>.

    2.015.10a nüÞnaà sä teÞ pratiÞ vara×à jariÞtre du×héÞyad i×ndraÞ dakñi×ëä maÞghoné× |

    2.015.10c çikñä× stoÞtåbhyoÞ mäti× dhaÞg bhago× no båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.016.01a à v?> s/ta< Jyeó?tmay suòu/itm/¶aiv?v simxa/ne h/ivÉR?re,

    2.016.01c #NÔ?mju/y¡ j/ry?Ntmui]/t< s/na*uva?n/mv?se hvamhe.

    2.016.01a pra va×ù saÞtäà jyeñöha×tamäya suñöuÞtim aÞgnäv i×va samidhäÞne haÞvir bha×re |

    2.016.01c indra×m ajuÞryaà jaÞraya×ntam ukñiÞtaà saÞnäd yuvä×naÞm ava×se havämahe ||

    2.016.02a ySma/idNÔa?Ó¯h/t> ik< c/nem&/te ivña?NyiSm/NsMÉ&/taix? vI/yaR?,

    2.016.02c j/Qre/ saem?< t/NvI/3/? shae/ mhae/ hSte/ v¿/< Ér?it zI/;Ri[/ ³tu?m!.

    2.016.02a yasmäÞd indrä×d båhaÞtaù kià caÞnem åÞte viçvä×ny asmiÞn sambhåÞtädhi× véÞryä× |

    2.016.02c jaÞöhareÞ soma×à taÞnvéÞ3Þ× sahoÞ mahoÞ hasteÞ vajraÞm bhara×ti çéÞrñaëiÞ kratu×m ||

    2.016.03a n ]ae/[I_ya?< pir/_ve? t #iNÔ/y< n s?mu/ÔE> pvR?tEirNÔ te/ rw?>,

    2.016.03c n te/ v¿/mNv?îaeit/ kí/n yda/zuiÉ/> pt?is/ yaej?na pu/é.

    2.016.03a na kñoÞëébhyä×m pariÞbhve× ta indriÞyaà na sa×muÞdraiù parva×tair indra teÞ ratha×ù |

    2.016.03c na teÞ vajraÞm anv a×çnotiÞ kaç caÞna yad äÞçubhiÞù pata×siÞ yoja×nä puÞru ||

    2.016.04a ivñe/ ý?SmE yj/tay? x&/:[ve/ ³tu/< Ér?iNt v&;/Éay/ sí?te,

    2.016.04c v&;a? yjSv h/iv;a? iv/Êò?r/> ipbe?NÔ/ saem?< v&;/Ée[? Éa/nuna?.

    2.016.04a viçveÞ hy a×smai yajaÞtäya× dhåÞñëaveÞ kratuÞm bhara×nti våñaÞbhäyaÞ saçca×te |

    2.016.04c våñä× yajasva haÞviñä× viÞduñöa×raÞù pibe×ndraÞ soma×à våñaÞbheëa× bhäÞnunä× ||

    2.016.05a v&:[/> kaez?> pvte/ mXv? ^/imRv&R?;/ÉaÚa?y v&;/Éay/ pat?ve,

  • 27

    2.016.05c v&;?[aXv/yUR v&?;/Éasae/ AÔ?yae/ v&;?[/< saem?< v&;/Éay? su:vit.

    2.016.05a våñëaÞù koça×ù pavateÞ madhva× üÞrmir vå×ñaÞbhännä×ya våñaÞbhäyaÞ päta×ve |

    2.016.05c våña×ëädhvaÞryü vå×ñaÞbhäsoÞ adra×yoÞ våña×ëaÞà soma×à våñaÞbhäya× suñvati ||

    2.016.06a v&;a? te/ v¿? %/t te/ v&;a/ rwae/ v&;?[a/ hrI? v&;/Éa{yayu?xa,

    2.016.06c v&:[ae/ md?Sy v&;É/ TvmI?iz;/ #NÔ/ saem?Sy v&;/ÉSy? t&P[uih.

    2.016.06a våñä× teÞ vajra× uÞta teÞ våñäÞ rathoÞ våña×ëäÞ haré× våñaÞbhäëy äyu×dhä |

    2.016.06c våñëoÞ mada×sya våñabhaÞ tvam é×çiñaÞ indraÞ soma×sya våñaÞbhasya× tåpëuhi ||

    2.016.07a à te/ nav/< n sm?ne vc/Syuv/< äü?[a yaim/ sv?ne;u/ dax&?i;>,

    2.016.07c k…/ivÚae? A/Sy vc?sae in/baeix?;/idNÔ/muTs/< n vsu?n> iscamhe.

    2.016.07a pra teÞ nävaÞà na sama×ne vacaÞsyuvaÞm brahma×ëä yämiÞ sava×neñuÞ dädhå×ñiù |

    2.016.07c kuÞvin no× aÞsya vaca×so niÞbodhi×ñaÞd indraÞm utsaÞà na vasu×naù sicämahe ||

    2.016.08a pu/ra s?Mba/xad/_ya v?v&TSv nae xe/nunR v/Ts< yv?sSy ip/Pyu;I?,

    2.016.08c s/k«Tsu te? sum/itiÉ?> zt³tae/ s< pÆI?iÉ/nR v&;?[ae nsImih.

    2.016.08a puÞrä sa×mbäÞdhäd aÞbhy ä va×våtsva no dheÞnur na vaÞtsaà yava×sasya piÞpyuñé× |

    2.016.08c saÞkåt su te× sumaÞtibhi×ù çatakratoÞ sam patné×bhiÞr na våña×ëo nasémahi ||

    2.016.09a nU/n< sa te/ àit/ vr?< jir/Çe Ê?hI/yid?NÔ/ di]?[a m/"aenI?,

    2.016.09c iz]a? Stae/t&_yae/ mait? x/GÉgae? nae b&/hÖ?dem iv/dwe? su/vIra?>.

    2.016.09a nüÞnaà sä teÞ pratiÞ vara×à jariÞtre du×héÞyad i×ndraÞ dakñi×ëä maÞghoné× |

    2.016.09c çikñä× stoÞtåbhyoÞ mäti× dhaÞg bhago× no båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.017.01a td?SmE/ nVy?mi¼r/Svd?cRt/ zu:ma/ yd?Sy à/Æwae/dIr?te,

    2.017.01c ivña/ yÌae/Ça sh?sa/ prI?v&ta/ mde/ saem?Sy †

  • 28

    2.017.02a sa bhü×tuÞ yo ha× prathaÞmäyaÞ dhäya×saÞ ojoÞ mimä×no mahiÞmänaÞm äti×rat |

    2.017.02c çüroÞ yo yuÞtsu taÞnva×m pariÞvyata× çéÞrñaëiÞ dyäm ma×hiÞnä praty a×muïcata ||

    2.017.03a Axa?k«[ae> àw/m< vI/yR?< m/h*d/Sya¢e/ äü?[a/ zu:m/mEr?y>,

    2.017.03c r/we/óen/ hyR?ñen/ ivCyu?ta/> à jI/ry?> isöte s/Ø(1/?Kp&w?kœ.

    2.017.03a adhä×kåëoù prathaÞmaà véÞrya×m maÞhad yad aÞsyägreÞ brahma×ëäÞ çuñmaÞm aira×yaù |

    2.017.03c raÞtheÞñöhenaÞ harya×çvenaÞ vicyu×täÞù pra jéÞraya×ù sisrate saÞdhrya1Þ×k påtha×k ||

    2.017.04a Axa/ yae ivña/ Éuv?na/iÉ m/Jmne?zan/k«Tàv?ya A/_yv?xRt,

    2.017.04c AaÔaed?sI/ Jyaeit?;a/ viû/rat?nae/TsIVy/Ntma?.

    2.017.05a sa präÞcénäÞn parva×tän dåàhaÞd oja×sädharäÞcéna×m akåëod aÞpäm apa×ù |

    2.017.05c adhä×rayat påthiÞvéà viÞçvadhä×yasaÞm asta×bhnän mäÞyayäÞ dyäm a×vaÞsrasa×ù ||

    2.017.06a saSma/ Ar?< ba/÷_ya/< y< ip/tak«?[ae/iÖñ?Sma/da j/nu;ae/ ved?s/Spir?,

    2.017.06c yena? p&iw/Vya< in i³iv?< z/yXyE/ v¿e?[ h/TVyv&?[´…iv/:vi[?>.

    2.017.06a säsmäÞ ara×m bäÞhubhyäÞà yam piÞtäkå×ëoÞd viçva×smäÞd ä jaÞnuñoÞ veda×saÞs pari× |

    2.017.06c yenä× påthiÞvyäà ni krivi×à çaÞyadhyaiÞ vajre×ëa haÞtvy avå×ëak tuviÞñvaëi×ù ||

    2.017.07a A/ma/jUir?v ip/Çae> sca? s/tI s?ma/nada sd?s/STvaim?ye/ Ég?m!,

    2.017.07c k«/ix à?ke/tmup? ma/Sya É?r d/iÏ Éa/g< t/Nvae/3/? yen? ma/mh?>.

    2.017.07a aÞmäÞjür i×va piÞtroù sacä× saÞté sa×mäÞnäd ä sada×saÞs tväm i×yeÞ bhaga×m |

    2.017.07c kåÞdhi pra×keÞtam upa× mäÞsy ä bha×ra daÞddhi bhäÞgaà taÞnvoÞ3Þ× yena× mäÞmaha×ù ||

    2.017.08a Éae/j< Tvaim?NÔ v/y< ÷?vem d/id:qœvim/NÔapa?.

    2.017.08a bhoÞjaà tväm i×ndra vaÞyaà hu×vema daÞdiñ övam iÞndräpä×àsiÞ väjä×n |

    2.017.08c aÞviÞòòhé×ndra ciÞtrayä× na üÞté kåÞdhi vå×ñann indraÞ vasya×so naù ||

  • 29

    2.017.09a nU/n< sa te/ àit/ vr?< jir/Çe Ê?hI/yid?NÔ/ di]?[a m/"aenI?,

    2.017.09c iz]a? Stae/t&_yae/ mait? x/GÉgae? nae b&/hÖ?dem iv/dwe? su/vIra?>.

    2.017.09a nüÞnaà sä teÞ pratiÞ vara×à jariÞtre du×héÞyad i×ndraÞ dakñi×ëä maÞghoné× |

    2.017.09c çikñä× stoÞtåbhyoÞ mäti× dhaÞg bhago× no båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.018.01a àa/ta rwae/ nvae? yaeij/ siõ/ítu?yuRgiôk/z> s/Ýr?iZm>,

    2.018.01c dza?irÇae mnu/:y?> Sv/;aR> s #/iòiÉ?mR/itÉI/ r s haeta?,

    2.018.02c A/NySya/ gÉR?m/Ny ^? jnNt/ sae A/NyeiÉ?> scte/ jeNyae/ v&;a?.

    2.018.02a säsmäÞ ara×m prathaÞmaà sa dviÞtéya×m uÞto tåÞtéyaÞm manu×ñaÞù sa hotä× |

    2.018.02c aÞnyasyäÞ garbha×m aÞnya ü× janantaÞ so aÞnyebhi×ù sacateÞ jenyoÞ våñä× ||

    2.018.03a hrI/ nu k/< rw/ #NÔ?Sy yaejma/yE sU/´en/ vc?sa/ nve?n,

    2.018.03c mae ;u TvamÇ? b/hvae/ ih ivàa/ in rI?rm/Nyj?manasae A/Nye.

    2.018.03a haréÞ nu kaÞà rathaÞ indra×sya yojam äÞyai süÞktenaÞ vaca×säÞ nave×na |

    2.018.03c mo ñu tväm atra× baÞhavoÞ hi vipräÞ ni ré×ramaÞn yaja×mänäso aÞnye ||

    2.018.04a Aa Öa_ya/< hir?_yaimNÔ ya/ýa c/tuiÉR/ra ;/ifœÉøR/yma?n>,

    2.018.04c Aaòa/iÉdR/ziÉ?> saem/pey?m/y< su/t> su?mo/ ma m&x?Sk>.

    2.018.04a ä dväbhyäÞà hari×bhyäm indra yäÞhy ä caÞturbhiÞr ä ñaÞòbhir hüÞyamä×naù |

    2.018.04c äñöäÞbhir daÞçabhi×ù somaÞpeya×m aÞyaà suÞtaù su×makhaÞ mä mådha×s kaù ||

    2.018.05a Aa iv?,

  • 30

    2.018.06c A/y< ih te? zu/nhae?Çe;u/ saem/ #NÔ? Tva/ya pir?i;´ae/ mda?y.

    2.018.06a äçéÞtyä na×vaÞtyä yä×hy aÞrväì ä çaÞtenaÞ hari×bhir uÞhyamä×naù |

    2.018.06c aÞyaà hi te× çuÞnaho×treñuÞ somaÞ indra× tväÞyä pari×ñiktoÞ madä×ya ||

    2.018.07a mm/ äüe?NÔ ya/ýCDa/ ivña/ hrI? xu/ir ix?:va/ rw?Sy,

    2.018.07c pu/é/Ça ih iv/hVyae? b/ÉUwa/iSmÁDU?r/ sv?ne madySv.

    2.018.07a mamaÞ brahme×ndra yäÞhy acchäÞ viçväÞ haré× dhuÞri dhi×ñväÞ ratha×sya |

    2.018.07c puÞruÞträ hi viÞhavyo× baÞbhüthäÞsmiï chü×raÞ sava×ne mädayasva ||

    2.018.08a n m/ #NÔe?[ s/Oy< iv yae?;d/Sm_y?mSy/ di]?[a ÊhIt,

    2.018.08c %p/ Jyeóe/ vê?we/ gÉ?StaE àa/yeàa?ye ijgI/va Syam.

    2.018.08a na maÞ indre×ëa saÞkhyaà vi yo×ñad aÞsmabhya×m asyaÞ dakñi×ëä duhéta |

    2.018.08c upaÞ jyeñöheÞ varü×theÞ gabha×stau präÞye-prä×ye jigéÞväàsa×ù syäma ||

    2.018.09a nU/n< sa te/ àit/ vr?< jir/Çe Ê?hI/yid?NÔ/ di]?[a m/"aenI?,

    2.018.09c iz]a? Stae/t&_yae/ mait? x/GÉgae? nae b&/hÖ?dem iv/dwe? su/vIra?>.

    2.018.09a nüÞnaà sä teÞ pratiÞ vara×à jariÞtre du×héÞyad i×ndraÞ dakñi×ëä maÞghoné× |

    2.018.09c çikñä× stoÞtåbhyoÞ mäti× dhaÞg bhago× no båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.019.01a Apa?Yy/SyaNx?sae/ mda?y/ mnI?i;[> suva/nSy/ ày?s>,

    2.019.01c yiSm/iÚNÔ?> à/idiv? vav&xa/n Aaekae? d/xe ä?ü/{yNt?í/ nr?>.

    2.019.01a apä×yy aÞsyändha×soÞ madä×yaÞ mané×ñiëaù suväÞnasyaÞ praya×saù |

    2.019.01c yasmiÞnn indra×ù praÞdivi× vävådhäÞna oko× daÞdhe bra×hmaÞëyanta×ç caÞ nara×ù ||

    2.019.02a A/Sy m?Nda/nae mXvae/ v¿?h/Stae=ih/imNÔae? A[aeR/v&t/< iv v&?ít!,

    2.019.02c à yÖyae/ n Svs?ra/{yCDa/ àya?

  • 31

    2.019.03a sa mähi×naÞ indroÞ arëo× aÞpäm praira×yad ahiÞhäcchä× samuÞdram |

    2.019.03c aja×nayaÞt sürya×à viÞdad gä aÞktunähnä×à vaÞyunä×ni sädhat ||

    2.019.04a sae A?à/tIin/ mn?ve pu/ê[INÔae? dazÎa/zu;e/ hiNt? v&/Çm!,

    2.019.04c s/*ae yae n&_yae? At/saYyae/ ÉUTp?Sp&xa/ne_y/> sUyR?Sy sa/taE.

    2.019.04a so a×praÞténiÞ mana×ve puÞrüëéndro× däçad däÞçuñeÞ hanti× våÞtram |

    2.019.04c saÞdyo yo nåbhyo× ataÞsäyyoÞ bhüt pa×spådhäÞnebhyaÞù sürya×sya säÞtau ||

    2.019.05a s su?Nv/t #NÔ/> sUyR/ma de/vae ir?[/'œmTyaR?y St/van!,

    2.019.05c Aa yÔ/iy< gu/hd?v*mSmE/ Ér/d sar?wye/ zu:[?m/zu;/< k…y?v/< k…Tsa?y,

    2.019.06c idvae?dasay nv/it< c/ nveNÔ/> purae/ VyE?r/CDMb?rSy.

    2.019.06a sa ra×ndhayat saÞdivaÞù sära×thayeÞ çuñëa×m aÞçuñaÞà kuya×vaÞà kutsä×ya |

    2.019.06c divo×däsäya navaÞtià caÞ navendraÞù puroÞ vy ai×raÞc chamba×rasya ||

    2.019.07a @/va t? #NÔae/cw?mhem ïv/Sya n Tmna? va/jy?Nt>,

    2.019.07c A/Zyam/ tTsaÝ?mazu;a/[a n/nmae/ vx/rde?vSy pI/yae>.

    2.019.07a eÞvä ta× indroÞcatha×m ahema çravaÞsyä na tmanä× väÞjaya×ntaù |

    2.019.07c aÞçyämaÞ tat säpta×m äçuñäÞëä naÞnamoÞ vadhaÞr ade×vasya péÞyoù ||

    2.019.08a @/va te? g&Tsm/da> zU?r/ mNma?v/Syvae/ n v/yuna?in t]u>,

    2.019.08c ä/ü/{yNt? #NÔ te/ nvI?y/ #;/mUjR?< sui]/it< su/çm?Zyu>.

    2.019.08a eÞvä te× gåtsamaÞdäù çü×raÞ manmä×vaÞsyavoÞ na vaÞyunä×ni takñuù |

    2.019.08c braÞhmaÞëyanta× indra teÞ navé×yaÞ iñaÞm ürja×à sukñiÞtià suÞmnam a×çyuù ||

    2.019.09a nU/n< sa te/ àit/ vr?< jir/Çe Ê?hI/yid?NÔ/ di]?[a m/"aenI?,

    2.019.09c iz]a? Stae/t&_yae/ mait? x/GÉgae? nae b&/hÖ?dem iv/dwe? su/vIra?>.

    2.019.09a nüÞnaà sä teÞ pratiÞ vara×à jariÞtre du×héÞyad i×ndraÞ dakñi×ëä maÞghoné× |

    2.019.09c çikñä× stoÞtåbhyoÞ mäti× dhaÞg bhago× no båÞhad va×dema viÞdathe× suÞvérä×ù ||

  • 32

    2.020.01a v/y< te/ vy? #NÔ iv/iÏ ;u [/> à É?ramhe vaj/yunR rw?m!,

    2.020.01c iv/p/Nyvae/ dIXy?tae mnI/;a su/çimy?]Nt/STvav?tae/ n¨n!.

    2.020.01a vaÞyaà teÞ vaya× indra viÞddhi ñu ëaÞù pra bha×rämahe väjaÞyur na ratha×m |

    2.020.01c viÞpaÞnyavoÞ dédhya×to manéÞñä suÞmnam iya×kñantaÞs tväva×toÞ nèn ||

    2.020.02a Tv< n? #NÔ/ TvaiÉ?ê/tI Tva?y/tae A?iÉiò/pais/ jna?n!,

    2.020.02c Tvim/nae da/zu;ae? vê/teTwaxI?r/iÉ yae n]?it Tva.

    2.020.02a tvaà na× indraÞ tväbhi×r üÞté tvä×yaÞto a×bhiñöiÞpäsiÞ janä×n |

    2.020.02c tvam iÞno däÞçuño× varüÞtetthädhé×r aÞbhi yo nakña×ti tvä ||

    2.020.03a s nae/ yuveNÔae? jae/øÇ/> soa? iz/vae n/ram?Stu pa/ta,

    2.020.03c y> z z?zma/nmU/tI pc?Nt< c Stu/vNt?< c à/[e;?t!.

    2.020.03a sa noÞ yuvendro× joÞhütraÞù sakhä× çiÞvo naÞräm a×stu päÞtä |

    2.020.03c yaù çaàsa×ntaÞà yaù ça×çamäÞnam üÞté paca×ntaà ca stuÞvanta×à ca praÞëeña×t ||

    2.020.04a tmu? Stu;/ #NÔ/< t< g&?[I;e/ yiSm?Npu/ra va?v&/xu> za?z/Êí?,

    2.020.04c s vSv/> kam?< pIpridya/nae ä?ü{y/tae nUt?nSya/yae>.

    2.020.04a tam u× stuñaÞ indraÞà taà gå×ëéñeÞ yasmi×n puÞrä vä×våÞdhuù çä×çaÞduç ca× |

    2.020.04c sa vasvaÞù käma×m péparad iyäÞno bra×hmaëyaÞto nüta×nasyäÞyoù ||

    2.020.05a sae Ai¼?rsamu/cwa? juju/:vaNäüa? tUtae/idNÔae? ga/tuim/:[n!,

    2.020.05c mu/:[Úu/;s/> sUyeR?[ St/vanî?Sy iciCDîwTpU/VyaRi[?.

    2.020.05a so aìgi×rasäm uÞcathä× jujuÞñvän brahmä× tütoÞd indro× gäÞtum iÞñëan |

    2.020.05c muÞñëann uÞñasaÞù sürye×ëa staÞvän açna×sya cic chiçnathat püÞrvyäëi× ||

    2.020.06a s h? ïu/t #NÔae/ nam? de/v ^/XvaeR Éu?v/Nmnu?;e d/Smt?m>,

    2.020.06c Av? ià/ym?zRsa/nSy? sa/þaiÁDrae? ÉrÎa/sSy? Sv/xava?n!.

    2.020.06a sa ha× çruÞta indroÞ näma× deÞva üÞrdhvo bhu×vaÞn manu×ñe daÞsmata×maù |

    2.020.06c ava× priÞyam a×rçasäÞnasya× säÞhväï chiro× bharad däÞsasya× svaÞdhävä×n ||

    2.020.07a s v&?Ç/heNÔ?> k«/:[yae?nI> pur

  • 33

    2.020.07c Aj?ny/Nmn?ve/ ]am/pí? s/Ça z

  • 34

    2.021.04a aÞnäÞnuÞdo vå×ñaÞbho dodha×to vaÞdho ga×mbhéÞra åÞñvo asa×mañöakävyaù |

    2.021.04c raÞdhraÞcoÞdaù çnatha×no véøiÞtas påÞthur indra×ù suyaÞjïa uÞñasaÞù sva×r janat ||

    2.021.05a y/}en? ga/tum/Ýurae? iviviÔre/ ixyae? ihNva/na %/izjae? mnI/i;[?>,

    2.021.05c A/iÉ/Svra? in/;da/ ga A?v/Syv/ #NÔe? ihNva/na Ôiv?[aNyazt.

    2.021.05a yaÞjïena× gäÞtum aÞpturo× vividrireÞ dhiyo× hinväÞnä uÞçijo× manéÞñiëa×ù |

    2.021.05c aÞbhiÞsvarä× niÞñadäÞ gä a×vaÞsyavaÞ indre× hinväÞnä dravi×ëäny äçata ||

    2.021.06a #NÔ/ ïeóa?in/ Ôiv?[ain xeih/ iciÄ/< d]?Sy suÉg/Tvm/Sme,

    2.021.06c pae;?< ryI/[amir?iò< t/nUna?< Sva/Òan?< va/c> su?idn/Tvmûa?m!.

    2.021.06a indraÞ çreñöhä×niÞ dravi×ëäni dhehiÞ cittiÞà dakña×sya subhagaÞtvam aÞsme |

    2.021.06c poña×à rayéÞëäm ari×ñöià taÞnünä×à sväÞdmäna×à väÞcaù su×dinaÞtvam ahnä×m ||

    2.022.01a iÇk?Ô‚ke;u mih/;ae yva?izr< tuiv/zu:m?St&/pTsaem?mipb/iÖ:[u?na su/t< ywav?zt!,

    2.022.01e s $?< mmad/ mih/ kmR/ ktR?ve m/hamu/é< sEn?< síÎe/vae de/v< s/TyimNÔ?< s/Ty #NÊ?>.

    2.022.01a trika×drukeñu mahiÞño yavä×çiraà tuviÞçuñma×s tåÞpat soma×m apibaÞd viñëu×nä suÞtaà yathäva×çat

    |

    2.022.01e sa é×m mamädaÞ mahiÞ karmaÞ karta×ve maÞhäm uÞruà saina×à saçcad deÞvo deÞvaà saÞtyam

    indra×à saÞtya indu×ù ||

    2.022.02a Ax/ iTv;I?ma~ A/_yaej?sa/ i³iv?< yu/xaÉ?v/da raed?sI Ap&[dSy m/Jmna/ à va?v&xe,

    2.022.02e Ax?Äa/Ny< j/Qre/ àem?irCyt/ sEn?< síÎe/vae de/v< s/TyimNÔ?< s/Ty #NÊ?>.

    2.022.02a adhaÞ tviñé×mäð aÞbhy oja×säÞ krivi×à yuÞdhäbha×vaÞd ä roda×sé apåëad asya maÞjmanäÞ pra

    vä×vådhe |

    2.022.02e adha×ttäÞnyaà jaÞöhareÞ prem a×ricyataÞ saina×à saçcad deÞvo deÞvaà saÞtyam indra×à saÞtya indu×ù

    ||

    2.022.03a sa/k< ja/t> ³tu?na sa/kmaej?sa vvi]w sa/k< v&/Ïae vI/yER?> sas/ihm&Rxae/ ivc?;Ri[>,

    2.022.03e data/ rax? Stuv/te kaMy/< vsu/ sEn?< síÎe/vae de/v< s/TyimNÔ?< s/Ty #NÊ?>.

    2.022.03a säÞkaà jäÞtaù kratu×nä säÞkam oja×sä vavakñitha säÞkaà våÞddho véÞryai×ù säsaÞhir mådhoÞ

    vica×rñaëiù |

    2.022.03e dätäÞ rädha× stuvaÞte kämyaÞà vasuÞ saina×à saçcad deÞvo deÞvaà saÞtyam indra×à saÞtya indu×ù

    ||

  • 35

    2.022.04a tv/ TyÚyR?< n&/tae=p? #NÔ àw/m< pU/Vy¡ id/iv à/vaCy?< k«/tm!,

    2.022.04c yÎe/vSy/ zv?sa/ àair?[a/ Asu?< ir/[Ú/p>,

    2.022.04e Éuv/iÖñ?m/_yade?v/maej?sa iv/daËjR?< z/t³?tuivR/daid;?m!.

    2.022.04a tavaÞ tyan narya×à nåÞto 'pa× indra prathaÞmam püÞrvyaà diÞvi praÞväcya×à kåÞtam |

    2.022.04c yad deÞvasyaÞ çava×säÞ präri×ëäÞ asu×à riÞëann aÞpaù |

    2.022.04e bhuvaÞd viçva×m aÞbhy äde×vaÞm oja×sä viÞdäd ürja×à çaÞtakra×tur viÞdäd iña×m ||

    2.023.01a g/[ana?< Tva g/[p?it< hvamhe k/iv< k?vI/namu?p/mï?vStmm!,

    2.023.01c Jye/ó/raj/< äü?[a< äü[Spt/ Aa n?> z&/{vÚU/itiÉ?> sId/ sad?nm!.

    2.023.01a gaÞëänä×à tvä gaÞëapa×tià havämahe kaÞvià ka×véÞnäm u×paÞmaçra×vastamam |

    2.023.01c jyeÞñöhaÞräjaÞm brahma×ëäm brahmaëas pataÞ ä na×ù çåÞëvann üÞtibhi×ù sédaÞ säda×nam ||

    2.023.02a de/vaií?Äe AsuyR/ àce?tsae/ b&h?Spte y/i}y?< Éa/gma?nzu>,

    2.023.02c %/öa #?v/ sUyaeR/ Jyaeit?;a m/hae ivñe?;a/im¾?in/ta äü?[amis.

    2.023.02a deÞväç ci×t te asuryaÞ prace×tasoÞ båha×spate yaÞjïiya×m bhäÞgam ä×naçuù |

    2.023.02c uÞsrä i×vaÞ süryoÞ jyoti×ñä maÞho viçve×ñäÞm ij ja×niÞtä brahma×ëäm asi ||

    2.023.03a Aa iv/baXya? pir/rap/Stma?

  • 36

    2.023.05c viçväÞ id a×smäd dhvaÞrasoÞ vi bä×dhaseÞ yaà su×goÞpä rakña×si brahmaëas pate ||

    2.023.06a Tv< nae? gae/pa> p?iw/k«iÖ?c]/[Stv? ì/tay? m/itiÉ?jRramhe,

    2.023.06c b&h?Spte/ yae nae? A/iÉ þrae? d/xe Sva t< m?mRtuR Ê/CDuna/ hr?SvtI.

    2.023.06a tvaà no× goÞpäù pa×thiÞkåd vi×cakñaÞëas tava× vraÞtäya× maÞtibhi×r jarämahe |

    2.023.06c båha×spateÞ yo no× aÞbhi hvaro× daÞdhe svä tam ma×rmartu duÞcchunäÞ hara×svaté ||

    2.023.07a %/t va/ yae nae? m/cRya/dna?gsae=ratI/va mtR?> sanu/kae v&k?>,

    2.023.07c b&h?Spte/ Ap/ t< v?tRya p/w> su/g< nae? A/SyE de/vvI?tye k«ix.

    2.023.07a uÞta väÞ yo no× maÞrcayäÞd anä×gaso 'rätéÞvä marta×ù sänuÞko våka×ù |

    2.023.07c båha×spateÞ apaÞ taà va×rtayä paÞthaù suÞgaà no× aÞsyai deÞvavé×taye kådhi ||

    2.023.08a Ça/tar?< Tva t/nUna?< hvam/he=v?SptRrixv/´ar?mSm/yum!,

    2.023.08c b&h?Spte dev/indae/ in b?hRy/ ma Ê/reva/ %Ä?r< su/çmuÚ?zn!.

    2.023.08a träÞtära×à tvä taÞnünä×à havämaÞhe 'va×spartar adhivaÞktära×m asmaÞyum |

    2.023.08c båha×spate devaÞnidoÞ ni ba×rhayaÞ mä duÞreväÞ utta×raà suÞmnam un na×çan ||

    2.023.09a Tvya? v/y< su/v&xa? äü[Spte Spa/haR vsu? mnu/:ya d?dImih,

    2.023.09c ya nae? Ë/re t/i¦tae/ ya Ara?tyae/=iÉ siNt? j/MÉya/ ta A?n/ßs?>.

    2.023.09a tvayä× vaÞyaà suÞvådhä× brahmaëas pate späÞrhä vasu× manuÞñyä da×démahi |

    2.023.09c yä no× düÞre taÞøitoÞ yä arä×tayoÞ 'bhi santi× jaÞmbhayäÞ tä a×naÞpnasa×ù ||

    2.023.10a Tvya? v/ymu?Ä/m< xI?mhe/ vyae/ b&h?Spte/ pià?[a/ siõ?na yu/ja,

    2.023.10c ma nae? Ê/>z.

    2.023.11a aÞnäÞnuÞdo vå×ñaÞbho jagmi×r ähaÞvaà niñöa×ptäÞ çatruÞm påta×näsu säsaÞhiù |

    2.023.11c asi× saÞtya å×ëaÞyä bra×hmaëas pata uÞgrasya× cid damiÞtä vé×øuhaÞrñiëa×ù ||

    2.023.12a Ade?ven/ mn?sa/ yae ir?;/{yit? za/samu/¢ae mNy?manae/ ij"a?

  • 37

    2.023.12c b&h?Spte/ ma à[/´Sy? nae v/xae in k?mR m/Nyu< Ê/rev?Sy/ zxR?t>.

    2.023.12a ade×venaÞ mana×säÞ yo ri×ñaÞëyati× çäÞsäm uÞgro manya×mänoÞ jighä×àsati |

    2.023.12c båha×spateÞ mä praëaÞk tasya× no vaÞdho ni ka×rma maÞnyuà duÞreva×syaÞ çardha×taù ||

    2.023.13a Ére?;u/ hVyae/ nm?saep/s*ae/ gNta/ vaje?;u/ sin?ta/ xn? saçae? ivÊ>.

    2.023.16a mä na× steÞnebhyoÞ ye aÞbhi druÞhas paÞde ni×räÞmiëo× riÞpavo 'nne×ñu jägåÞdhuù |

    2.023.16c ä deÞvänäÞm oha×teÞ vi vrayo× håÞdi båha×spateÞ na paÞraù sämno× viduù ||

    2.023.17a ivñe?_yae/ ih Tva/ Éuv?ne_y/Spir/ Tvòaj?n/Tsaç?>saç> k/iv>,

    2.023.17c s \ ?[/ic†?[/ya äü?[/Spit?Ô‚R/hae h/Nta m/h \/tSy? x/tRir?.

    2.023.17a viçve×bhyoÞ hi tväÞ bhuva×nebhyaÞs pariÞ tvañöäja×naÞt sämna×ù-sämnaù kaÞviù |

    2.023.17c sa å×ëaÞcid å×ëaÞyä brahma×ëaÞs pati×r druÞho haÞntä maÞha åÞtasya× dhaÞrtari× ||

    2.023.18a tv? iï/ye Vy?ijhIt/ pvR?tae/ gva?< gae/Çmu/ds&?jae/ yd?i¼r>,

    2.023.18c #NÔe?[ yu/ja tm?sa/ prI?v&t/< b&h?Spte/ inr/pamaE?âae A[R/vm!.

    2.023.18a tava× çriÞye vy a×jihétaÞ parva×toÞ gavä×à goÞtram uÞdaså×joÞ yad a×ìgiraù |

  • 38

    2.023.18c indre×ëa yuÞjä tama×säÞ paré×våtaÞm båha×spateÞ nir aÞpäm au×bjo arëaÞvam ||

    2.023.19a äü?[Spte/ Tvm/Sy y/Nta sU/´Sy? baeix/ tn?y< c ijNv,

    2.023.19c ivñ/< tÑ/Ô< ydv?iNt de/va b&/hÖ?dem iv/dwe? su/vIra?>.

    2.023.19a brahma×ëas pateÞ tvam aÞsya yaÞntä süÞktasya× bodhiÞ tana×yaà ca jinva |

    2.023.19c viçvaÞà tad bhaÞdraà yad ava×nti deÞvä båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.024.01a semam?ivifœF/ àÉ&?it/< y $iz?;e/=ya iv?xem/ nv?ya m/ha ig/ra,

    2.024.01c ywa? nae mI/FœvaNStv?te/ soa/ tv/ b&h?Spte/ sI;?x/> saet nae? m/itm!.

    2.024.01a semäm a×viòòhiÞ prabhå×tiÞà ya éçi×ñeÞ 'yä vi×dhemaÞ nava×yä maÞhä giÞrä |

    2.024.01c yathä× no méÞòhvän stava×teÞ sakhäÞ tavaÞ båha×spateÞ séña×dhaÞù sota no× maÞtim ||

    2.024.02a yae nNTva/Nyn?m/Ûyaej?sae/tad?dRmR/Nyuna/ zMb?rai[/ iv,

    2.024.02c àaCya?vy/dCyu?ta/ äü?[/Spit/ra caiv?z/Ösu?mNt/< iv pvR?tm!.

    2.024.02a yo nantväÞny ana×maÞn ny oja×soÞtäda×rdar maÞnyunäÞ çamba×räëiÞ vi |

    2.024.02c präcyä×vayaÞd acyu×täÞ brahma×ëaÞs patiÞr ä cävi×çaÞd vasu×mantaÞà vi parva×tam ||

    2.024.03a tÎe/vana?< de/vt?may/ kTvR/mï?WnN†/¦œhaì?dNt vIi¦/ta,

    2.024.03c %Ìa Aa?j/diÉ?n/Ó+ü?[a v/lmgU?h/Ämae/ Vy?c]y/TSv?>.

    2.024.03a tad deÞvänä×à deÞvata×mäyaÞ kartvaÞm açra×thnan dåÞøhävra×danta véøiÞtä |

    2.024.03c ud gä ä×jaÞd abhi×naÞd brahma×ëä vaÞlam agü×haÞt tamoÞ vy a×cakñayaÞt sva×ù ||

    2.024.04a AZma?Symv/t< äü?[/Spit/mRxu?xarm/iÉ ymaej/sat&?[t!,

    2.024.04c tme/v ivñe? pipre Sv/†Rzae? b/÷ sa/k< is?iscu/éTs?mu/iÔ[?m!.

    2.024.04a açmä×syam avaÞtam brahma×ëaÞs patiÞr madhu×dhäram aÞbhi yam ojaÞsätå×ëat |

    2.024.04c tam eÞva viçve× papire svaÞrdåço× baÞhu säÞkaà si×sicuÞr utsa×m uÞdriëa×m ||

    2.024.05a sna/ ta ka ic/Ñ‚v?na/ ÉvI?Tva ma/iÑ> z/riÑ/ÊRrae? vrNt v>,

    2.024.05c Ay?tNta crtae A/Nyd?Ny/id*a c/kar? v/yuna/ äü?[/Spit?>.

    2.024.05a sanäÞ tä kä ciÞd bhuva×näÞ bhavé×tvä mäÞdbhiù çaÞradbhiÞr duro× varanta vaù |

    2.024.05c aya×tantä carato aÞnyad-a×nyaÞd id yä caÞkära× vaÞyunäÞ brahma×ëaÞs pati×ù ||

  • 39

    2.024.06a A/iÉ/n]?Ntae A/iÉ ye tma?n/zuinR/ix< p?[I/na< p?r/m< guha? ih/tm!,

    2.024.06c te iv/Öa àit/cúyan&?ta/ pun/yRt? %/ Aay/NtÊdI?yura/ivz?m!.

    2.024.06a aÞbhiÞnakña×nto aÞbhi ye tam ä×naÞçur niÞdhim pa×ëéÞnäm pa×raÞmaà guhä× hiÞtam |

    2.024.06c te viÞdväàsa×ù pratiÞcakñyänå×täÞ punaÞr yata× uÞ äyaÞn tad ud é×yur äÞviça×m ||

    2.024.07a \/tava?n> àit/cúyan&?ta/ pun/rat/ Aa t?Swu> k/vyae? m/hSp/w>,

    2.024.07c te ba/÷_ya?< xim/tm/i¶mZm?in/ nik/> ;ae A/STyr?[ae j/÷ihR tm!.

    2.024.07a åÞtävä×naù pratiÞcakñyänå×täÞ punaÞr ätaÞ ä ta×sthuù kaÞvayo× maÞhas paÞthaù |

    2.024.07c te bäÞhubhyä×à dhamiÞtam aÞgnim açma×niÞ nakiÞù ño aÞsty ara×ëo jaÞhur hi tam ||

    2.024.08a \/tJye?n i]/àe[/ äü?[/Spit/yRÇ/ viò/ à td?îaeit/ xNv?na,

    2.024.08c tSy? sa/XvIir;?vae/ yaiÉ/rSy?it n&/c]?sae †/zye/ k[R?yaeny>.

    2.024.08a åÞtajye×na kñiÞpreëaÞ brahma×ëaÞs patiÞr yatraÞ vañöiÞ pra tad a×çnotiÞ dhanva×nä |

    2.024.08c tasya× säÞdhvér iña×voÞ yäbhiÞr asya×ti nåÞcakña×so dåÞçayeÞ karëa×yonayaù ||

    2.024.09a s s? s iv?n/y> pu/raeih?t/> s suòu?t/> s yu/ix äü?[/Spit?>,

    2.024.09c ca/úmae yÖaj/< Ér?te m/tI xnaidTsUyR?Stpit tPy/tuv&Rwa?.

    2.024.09a sa sa×nnaÞyaù sa vi×naÞyaù puÞrohi×taÞù sa suñöu×taÞù sa yuÞdhi brahma×ëaÞs pati×ù |

    2.024.09c cäÞkñmo yad väjaÞm bhara×te maÞté dhanäd it sürya×s tapati tapyaÞtur våthä× ||

    2.024.10a iv/Éu à/Éu à?w/m< me/hna?vtae/ b&h/Spte?> suiv/dÇa?i[/ raXya?,

    2.024.10c #/ma sa/tain? ve/NySy? va/ijnae/ yen/ jna? %/Éye? ÉuÃ/te ivz?>.

    2.024.10a viÞbhu praÞbhu pra×thaÞmam meÞhanä×vatoÞ båhaÞspate×ù suviÞdaträ×ëiÞ rädhyä× |

    2.024.10c iÞmä säÞtäni× veÞnyasya× väÞjinoÞ yenaÞ janä× uÞbhaye× bhuïjaÞte viça×ù ||

    2.024.11a yae=v?re v&/jne? iv/ñwa? iv/ÉumR/hamu? r/{v> zv?sa v/vi]?w,

    2.024.11c s de/vae de/vaNàit? pàwe p&/wu ivñeÊ/ ta p?ir/ÉUäRü?[/Spit?>.

    2.024.11a yo 'va×re våÞjane× viÞçvathä× viÞbhur maÞhäm u× raÞëvaù çava×sä vaÞvakñi×tha |

    2.024.11c sa deÞvo deÞvän prati× paprathe påÞthu viçved uÞ tä pa×riÞbhür brahma×ëaÞs pati×ù ||

    2.024.12a ivñ?< s/Ty< m?"vana yu/vaeirdap?í/n à im?niNt ì/t< va?m!,

  • 40

    2.024.12c ACDe?NÔaäü[SptI h/ivnaeR=Ú/< yuje?v va/ijna? ijgatm!.

    2.024.12a viçva×à saÞtyam ma×ghavänä yuÞvor id äpa×ç caÞna pra mi×nanti vraÞtaà vä×m |

    2.024.12c acche×ndräbrahmaëaspaté haÞvir no 'nnaÞà yuje×va väÞjinä× jigätam ||

    2.024.13a %/taiz?óa/ Anu? z&{viNt/ vû?y> s/Éeyae/ ivàae? Érte m/tI xna?,

    2.024.13c vI/¦u/Öe;a/ Anu/ vz? \/[ma?d/id> s h? va/jI s?im/we äü?[/Spit?>.

    2.024.13a uÞtäçi×ñöhäÞ anu× çåëvantiÞ vahna×yaù saÞbheyoÞ vipro× bharate maÞté dhanä× |

    2.024.13c véÞøuÞdveñäÞ anuÞ vaça× åÞëam ä×daÞdiù sa ha× väÞjé sa×miÞthe brahma×ëaÞs pati×ù ||

    2.024.14a äü?[/Spte?rÉv*wav/z< s/Tyae m/NyumRih/ kmaR? kir:y/t>,

    2.024.14c yae ga %/daj/Ts id/ve iv ca?ÉjNm/hIv? rI/it> zv?sasr/Tp&w?kœ.

    2.024.14a brahma×ëaÞs pate×r abhavad yathävaÞçaà saÞtyo maÞnyur mahiÞ karmä× kariñyaÞtaù |

    2.024.14c yo gä uÞdäjaÞt sa diÞve vi cä×bhajan maÞhéva× réÞtiù çava×säsaraÞt påtha×k ||

    2.024.15a äü?[Spte su/ym?Sy iv/ñha? ra/y> Sya?m r/Wyae/3/? vy?Svt>,

    2.024.15c vI/re;u? vI/ra~ %p? p&i'œx n/STv< ydIza?nae/ äü?[a/ vei;? me/ hv?m!.

    2.024.15a brahma×ëas pate suÞyama×sya viÞçvahä× räÞyaù syä×ma raÞthyoÞ3Þ× vaya×svataù |

    2.024.15c véÞreñu× véÞräð upa× påìdhi naÞs tvaà yad éçä×noÞ brahma×ëäÞ veñi× meÞ hava×m ||

    2.024.16a äü?[Spte/ Tvm/Sy y/Nta sU/´Sy? baeix/ tn?y< c ijNv,

    2.024.16c ivñ/< tÑ/Ô< ydv?iNt de/va b&/hÖ?dem iv/dwe? su/vIra?>.

    2.024.16a brahma×ëas pateÞ tvam aÞsya yaÞntä süÞktasya× bodhiÞ tana×yaà ca jinva |

    2.024.16c viçvaÞà tad bhaÞdraà yad ava×nti deÞvä båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.025.01a #Nxa?nae A/i¶< v?nvÖnu:y/t> k«/tä?üa zUzuvÔa/th?Vy/ #t!,

    2.025.01c ja/ten? ja/tmit/ s à s?s&Rte/ y.

    2.025.01a indhä×no aÞgnià va×navad vanuñyaÞtaù kåÞtabra×hmä çüçuvad räÞtaha×vyaÞ it |

    2.025.01c jäÞtena× jäÞtam atiÞ sa pra sa×rsåteÞ yaà-yaÞà yuja×à kåëuÞte brahma×ëaÞs pati×ù ||

    2.025.02a vI/reiÉ?vIR/raNv?nvÖnu:y/tae gaeÉI? r/iy< p?àw/Óaex?it/ Tmna?,

    2.025.02c tae/k< c/ tSy/ tn?y< c vxRte/ y.

  • 41

    2.025.02a véÞrebhi×r véÞrän va×navad vanuñyaÞto gobhé× raÞyim pa×prathaÞd bodha×tiÞ tmanä× |

    2.025.02c toÞkaà caÞ tasyaÞ tana×yaà ca vardhateÞ yaà-yaÞà yuja×à kåëuÞte brahma×ëaÞs pati×ù ||

    2.025.03a isNxu/nR ]aed/> izmI?va~ \"ay/tae v&;e?v/ vØI?~r/iÉ v/ò(aej?sa,

    2.025.03c A/¶eir?v/ àis?it/naRh/ vtR?ve/ y.

    2.025.03a sindhuÞr na kñodaÞù çimé×väð åghäyaÞto våñe×vaÞ vadhré×ðr aÞbhi vaÞñöy oja×sä |

    2.025.03c aÞgner i×vaÞ prasi×tiÞr nähaÞ varta×veÞ yaà-yaÞà yuja×à kåëuÞte brahma×ëaÞs pati×ù ||

    2.025.04a tSma? A;RiNt id/Vya A?s/ít/> s sTv?iÉ> àw/mae gae;u? gCDit,

    2.025.04c Ain?É&òtivi;hR/NTyaej?sa/ y.

    2.025.04a tasmä× arñanti diÞvyä a×saÞçcataÞù sa satva×bhiù prathaÞmo goñu× gacchati |

    2.025.04c ani×bhåñöataviñir haÞnty oja×säÞ yaà-yaÞà yuja×à kåëuÞte brahma×ëaÞs pati×ù ||

    2.025.05a tSma/ #iÖñe? xunyNt/ isNx/vae=iCD?Ôa/ zmR? dixre pu/êi[?,

    2.025.05c de/vana?< su/çe su/Ég/> s @?xte/ y.

    2.025.05a tasmäÞ id viçve× dhunayantaÞ sindhaÞvo 'cchi×dräÞ çarma× dadhire puÞrüëi× |

    2.025.05c deÞvänä×à suÞmne suÞbhagaÞù sa e×dhateÞ yaà-yaÞà yuja×à kåëuÞte brahma×ëaÞs pati×ù ||

    2.026.01a \/juirCD k«[u:v v&Ç/tUyeR?,

    2.026.02c h/iv:k«?[u:v su/Égae/ ywas?is/ äü?[/Spte/rv/ Aa v&?[Imhe.

    2.026.02a yaja×sva véraÞ pra vi×hi manäyaÞto bhaÞdram mana×ù kåëuñva våtraÞtürye× |

    2.026.02c haÞviñ kå×ëuñva suÞbhagoÞ yathäsa×siÞ brahma×ëaÞs pateÞr avaÞ ä vå×ëémahe ||

    2.026.03a s #¾ne?n/ s iv/za s jNm?na/ s pu/ÇEvaRj?< Érte/ xna/ n&iÉ?>,

    2.026.03c de/vana/< y> ip/tr?ma/ivva?sit ï/Ïam?na h/iv;a/ äü?[/Spit?m!.

    2.026.03a sa ij jane×naÞ sa viÞçä sa janma×näÞ sa puÞtrair väja×m bharateÞ dhanäÞ nåbhi×ù |

    2.026.03c deÞvänäÞà yaù piÞtara×m äÞvivä×sati çraÞddhäma×nä haÞviñäÞ brahma×ëaÞs pati×m ||

  • 42

    2.026.04a yae A?SmE h/VyE"&R/tv?iÑ/riv?x/Tà t< àa/ca n?yit/ äü?[/Spit?>,

    2.026.04c %/é/:ytI/m

  • 43

    2.027.06c tena?idTya/ Aix? vaecta nae/ yCD?ta nae Ê:pir/hNtu/ zmR?.

    2.027.06a suÞgo hi vo× aryaman mitraÞ panthä× anåkñaÞro va×ruëa säÞdhur asti× |

    2.027.06c tenä×dityäÞ adhi× vocatä noÞ yaccha×tä no duñpariÞhantuÞ çarma× ||

    2.027.07a ipp?tuR nae/ Aid?tI/ raj?pu/Çait/ Öe;a?,

    2.027.07c b&/hiNm/ÇSy/ vé?[Sy/ zmaeRp? Syam pué/vIra/ Air?òa>.

    2.027.07a pipa×rtu noÞ adi×téÞ räja×puÞträtiÞ dveñä×àsy aryaÞmä suÞgebhi×ù |

    2.027.07c båÞhan miÞtrasyaÞ varu×ëasyaÞ çarmopa× syäma puruÞvéräÞ ari×ñöäù ||

    2.027.08a it/öae ÉUmI?xaRry/ÙI~é/t *UÙIi[? ì/ta iv/dwe? A/Ntre?;am!,

    2.027.08c \/tena?idTya/ mih? vae mih/Tv< td?yRmNvé[ imÇ/ caé?.

    2.027.08a tiÞsro bhümé×r dhärayaÞn tréðr uÞta dyün tréëi× vraÞtä viÞdathe× aÞntar e×ñäm |

    2.027.08c åÞtenä×dityäÞ mahi× vo mahiÞtvaà tad a×ryaman varuëa mitraÞ cäru× ||

    2.027.09a ÇI rae?c/na id/Vya xa?ryNt ihr/{yya/> zuc?yae/ xar?pUta>,

    2.027.09c ASv?ßjae Ainim/;a Ad?Bxa %é/z,

    2.027.10c z/t< nae? raSv z/rdae? iv/c]e/=ZyamayU?

  • 44

    2.027.12c sa reÞvän yä×ti prathaÞmo rathe×na vasuÞdävä× viÞdathe×ñu praçaÞstaù ||

    2.027.13a zuic?r/p> sU/yv?sa/ Ad?Bx/ %p? ]eit v&/Ïv?ya> su/vIr?>,

    2.027.13c nik/ò< ¹/NTyiNt?tae/ n Ë/ra* Aa?id/Tyana/< Év?it/ à[I?taE.

    2.027.13a çuci×r aÞpaù süÞyava×säÞ ada×bdhaÞ upa× kñeti våÞddhava×yäù suÞvéra×ù |

    2.027.13c nakiÞñ öaà ghnaÞnty anti×toÞ na düÞräd ya ä×diÞtyänäÞm bhava×tiÞ praëé×tau ||

    2.027.14a Aid?te/ imÇ/ vé?[ae/t m&?¦/ yÖae? v/y< c?k«/ma ki½/dag?>,

    2.027.14c %/vR?Zya/mÉ?y/< Jyaeit?irNÔ/ ma nae? dI/"aR A/iÉ n?z/Ntim?öa>.

    2.027.14a adi×teÞ mitraÞ varu×ëoÞta må×øaÞ yad vo× vaÞyaà ca×kåÞmä kac ciÞd äga×ù |

    2.027.14c uÞrv a×çyäÞm abha×yaÞà jyoti×r indraÞ mä no× déÞrghä aÞbhi na×çaÞn tami×sräù ||

    2.027.15a %/Ée A?SmE pIpyt> smI/cI id/vae v&/iò< su/Égae/ nam/ pu:y?n!,

    2.027.15c %/Éa ]ya?va/jy?Nyait p&/TsUÉavxaER? Évt> sa/xU A?SmE.

    2.027.15a uÞbhe a×smai pépayataù saméÞcé diÞvo våÞñöià suÞbhagoÞ nämaÞ puñya×n |

    2.027.15c uÞbhä kñayä×v äÞjaya×n yäti påÞtsübhäv ardhau× bhavataù säÞdhü a×smai ||

    2.027.16a ya vae? ma/ya A?iÉ/Ô‚he? yjÇa/> paza? AaidTya ir/pve/ ivc&?Äa>,

    2.027.16c A/ñIv/ ta~ Ait? ye;/< rwe/nair?òa %/rava zmR?NSyam.

    2.027.16a yä vo× mäÞyä a×bhiÞdruhe× yajaträÞù päçä× ädityä riÞpaveÞ vicå×ttäù |

    2.027.16c aÞçvévaÞ täð ati× yeñaÞà ratheÞnäri×ñöä uÞräv ä çarma×n syäma ||

    2.027.17a mah< m/"aenae? vé[ ià/ySy? ÉUir/daë/ Aa iv?d/< zUn?ma/pe>,

    2.027.17c ma ra/yae ra?jNsu/yma/dv? Swa< b&/hÖ?dem iv/dwe? su/vIra?>.

    2.027.17a mäham maÞghono× varuëa priÞyasya× bhüriÞdävnaÞ ä vi×daÞà çüna×m äÞpeù |

    2.027.17c mä räÞyo rä×jan suÞyamäÞd ava× sthäm båÞhad va×dema viÞdathe× suÞvérä×ù ||

    2.028.01a #/d< k/vera?id/TySy? Sv/rajae/ ivña?in/ saNTy/_y?Stu m/ûa,

    2.028.01c Ait/ yae m/NÔae y/jwa?y de/v> su?kI/it¡ iÉ?]e/ vé?[Sy/ ÉUre?>.

    2.028.01a iÞdaà kaÞver ä×diÞtyasya× svaÞräjoÞ viçvä×niÞ sänty aÞbhy a×stu maÞhnä |

    2.028.01c atiÞ yo maÞndro yaÞjathä×ya deÞvaù su×kéÞrtim bhi×kñeÞ varu×ëasyaÞ bhüre×ù ||

  • 45

    2.028.02a tv? ì/te su/Éga?s> Syam Sva/Xyae? vé[ tuòu/va,

    2.028.02c %/pay?n %/;sa/< gaem?tInam/¶yae/ n jr?ma[a/ Anu/ *Un!.

    2.028.02a tava× vraÞte suÞbhagä×saù syäma sväÞdhyo× varuëa tuñöuÞväàsa×ù |

    2.028.02c uÞpäya×na uÞñasäÞà goma×ténäm aÞgnayoÞ na jara×mäëäÞ anuÞ dyün ||

    2.028.03a tv? Syam pué/vIr?Sy/ zmR?Úué/z,

    2.028.03c yU/y< n?> puÇa AidterdBxa A/iÉ ]?mXv/< yuJya?y deva>.

    2.028.03a tava× syäma puruÞvéra×syaÞ çarma×nn uruÞçaàsa×sya varuëa praëetaù |

    2.028.03c yüÞyaà na×ù puträ aditer adabdhä aÞbhi kña×madhvaÞà yujyä×ya deväù ||

    2.028.04a à sI?maid/Tyae A?s&jiÖx/taR~ \/t< isNx?vae/ vé?[Sy yiNt,

    2.028.04c n ïa?MyiNt/ n iv mu?cNTye/te vyae/ n p?ÝU r"u/ya pir?Jmn!.

    2.028.04a pra sé×m ädiÞtyo a×såjad vidhaÞrtäð åÞtaà sindha×voÞ varu×ëasya yanti |

    2.028.04c na çrä×myantiÞ na vi mu×canty eÞte vayoÞ na pa×ptü raghuÞyä pari×jman ||

    2.028.05a iv mCÀ?way rz/naim/vag? \/Xyam? te vé[/ oam&/tSy?,

    2.028.05c ma tNtu?ZDeid/ vy?tae/ ixy?< me/ ma maÇa? zayR/ps?> pu/r \/tae>.

    2.028.05a vi mac chra×thäya raçaÞnäm iÞväga× åÞdhyäma× te varuëaÞ khäm åÞtasya× |

    2.028.05c mä tantu×ç chediÞ vaya×toÞ dhiya×m meÞ mä mäträ× çäry aÞpasa×ù puÞra åÞtoù ||

    2.028.06a Apae/ su My?] vé[ iÉ/ys/< mTsèa/¦&ta/vae=nu? ma g&Éay,

    2.028.06c dame?v v/TsaiÖ mu?mu/GXy

  • 46

    2.028.08c Tve ih k/< pvR?te/ n iï/taNyà?Cyutain Ë¦É ì/tain?.

    2.028.08a nama×ù puÞrä te× varuëoÞta nüÞnam uÞtäpaÞraà tu×vijäta braväma |

    2.028.08c tve hi kaÞm parva×teÞ na çriÞtäny apra×cyutäni düøabha vraÞtäni× ||

    2.028.09a pr? \/[a sa?vI/rx/ mTk«?tain/ mah< ra?jÚ/Nyk«?ten Éaejm!,

    2.028.09c AVyu?òa/ #Úu ÉUy?sIé/;as/ Aa nae? jI/vaNv?é[/ tasu? zaix.

    2.028.09a para× åÞëä sä×véÞr adhaÞ matkå×täniÞ mähaà rä×jann aÞnyakå×tena bhojam |

    2.028.09c avyu×ñöäÞ in nu bhüya×sér uÞñäsaÞ ä no× jéÞvän va×ruëaÞ täsu× çädhi ||

    2.028.10a yae me? raj/NyuJyae? va/ soa? va/ Svße? É/y< ÉI/rve/ mý/mah?,

    2.028.10c Ste/nae va/ yae idPs?it nae/ v&kae? va/ Tv< tSma?Öé[ paý/Sman!.

    2.028.10a yo me× räjaÞn yujyo× väÞ sakhä× väÞ svapne× bhaÞyam bhéÞraveÞ mahyaÞm äha× |

    2.028.10c steÞno väÞ yo dipsa×ti noÞ våko× väÞ tvaà tasmä×d varuëa pähy aÞsmän ||

    2.028.11a mah< m/"aenae? vé[ ià/ySy? ÉUir/daë/ Aa iv?d/< zUn?ma/pe>,

    2.028.11c ma ra/yae ra?jNsu/yma/dv? Swa< b&/hÖ?dem iv/dwe? su/vIra?>.

    2.028.11a mäham maÞghono× varuëa priÞyasya× bhüriÞdävnaÞ ä vi×daÞà çüna×m äÞpeù |

    2.028.11c mä räÞyo rä×jan suÞyamäÞd ava× sthäm